________________ प्रकरणम्] सिद्धहैमबृहत्मक्रिया. ऋषिर्वा। यस्यौदन्वतः पुत्रः। उदन्वान्नाम आश्रमः। अब्धौ चेति किम् / उदकवान् घटः / अत्र घटस्योदकसंबंधमानं विवक्षितं न दधातीत्यर्थः / 2073 राजन्वान् सुराज्ञि // 2 / 1 / 98 // शोभनो राजा यस्य तस्मिन्नभिधेये राजन्वानिति मतौ नलोपाभावो निपात्यते / राजन्वान् देशः। राजन्वती पृथ्वी / राजन्वत्यः प्रजाः / सुराज्ञीति किम् / राजवान् देशः। 2054 नोादिभ्यः // 2 / 1 / 99 // ऊर्मि इत्येवमादिभ्यो नामभ्यः परस्य मतोर्मकारस्य वकारादेशो न स्यात् / उर्मिमान् / दल्भिमान् / भूमिमान् / तिमिमान् / क्रिमिमान् / एभ्यो मोपान्त्यत्वात् पाप्ते, यवमान् कुञ्चामान् द्राक्षामान् ध्राङ्क्षामान् वासामान् एभ्योऽवर्णान्तत्वात् प्राप्ते, हरित्मान् गरुत्मान् ध्वजिन्मान् ककुद्मान् एभ्योऽपञ्चमर्गादिति प्राप्ते, ज्योतिष्मती महिष्मान् गोमती कान्तिमती शिम्बीमती हरिमती वासमती इक्षुमती बन्धुमती मधुमती विन्दुमती इन्दुमती द्रुमती वसुमती अंशुमती श्रुमती हनूमान् सानुमती एभ्यो ‘नान्नि' इति प्राप्ते प्रतिषेधोऽयम् / बहुवचनमाकृतिगणार्थम् / तेन यस्य सति निमित्ते मतोवत्वं न दृश्यते स ऊर्यादिषु द्रष्टव्यः। 2055 नावादेरिकः // 7 // 2 // 3 // नौ इत्येवमादिभ्यो मत्वर्थे इकः प्रत्ययः स्यान्मतुश्च / नौरस्यास्मिन् वास्तीति नाविकः। नौमान् / कुमारीमान् / यवखदिकः। यवखदावान् / नौकुमारीभ्याम् इन केचिदाहुः / नावी / कुमारी / 2056 शिखादिभ्य इन् // 24 // शिखा इत्येवमादिभ्यो मत्वर्थे इन् प्रत्ययः स्यान्मतुश्च / शिखी। शिखावान् / माली / मालावान् / 2057 ब्रीह्यादिभ्यस्तौ // 7 // 2 // 7 // ब्रीह्यादिभ्यो मत्वर्थे तौ-इक इन् इत्येतौ प्रत्ययौ स्याताम् मतुश्च / व्रीहयोऽस्यास्मिन् वा सन्ति व्रीहिकः। व्रीही / व्रीहिमान् / मायिकः / मायी। मायावान् / मायावीति विन् / ब्रीह्यादयः प्रयोगगम्याः / 2058 अतोऽनेकस्वरात् // 7 // 26 // अकारान्तादनेकस्वरान्मत्वर्थे इक इन् इत्येतौ प्रत्ययौ स्याताम् मतुश्च / दण्डिक; / दण्डी। दण्डवान् / छत्रिकः / छत्री / छन्त्रवान् / अत इति किम् / खट्वावान् / मालावान् / अनेकखरादिति किम् /