SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 414 सिद्धहैमबृहत्प्रक्रिया. [तद्धित धावाङ / अपवादैर्वाधा मा भूदिति वचनम् / तेन यथाविधानमुत्तरत्र मतुरपि भवति / 2049 न स्तं मत्वर्थे // 1 // 1 // 23 // सकारान्तं तकारान्तं च नाम मत्वर्थे प्रत्यये परे पदसंज्ञं न स्यात्। मतोरपि मवर्थाव्यभिचारात् मवर्थशब्देन ग्रहणम् / पेचुष्मान् / विदुष्मान् / यशस्वान् / तडित्वान् / विद्युत्त्वान् / मरुत्त्वान् / स्तमिति किम् / तक्षवान् / राजवान् ।अय्व्यंजन इति प्राप्ते प्रतिषेधोऽयम् / __2050 मावर्णान्तोपान्त्यापश्चमवर्गान्मतोर्मो वः॥२।१।९४॥मश्चावर्णश्च मावर्णौ तौ प्रत्येकमन्तोपान्तौ यस्य तस्मान्मकारान्तान्मकारोपान्ताचावर्णान्तादवर्णोपान्ताच्च पञ्चमरहितवर्गान्ताच नाम्नः परस्य मतोर्मकारस्य वकार आदेशः स्यात् / मकारान्तात्-किंवान् / इदंवान् / शंवान् / मकारोपान्तात्-शमीवान् / लक्ष्मीवान् / दाडिमीवान् / अवर्णान्तात्-वृक्षवान् / प्लक्षवान् / खट्वावान् / मालावान् / अवर्णोपान्तात्-अहर्वान् / सुगण्वान् / पयस्वान् / दृषद्वान् / वार्वान् / भास्वान् / अपञ्चमवर्गात्-मरुखान् / विद्युखान् / उदश्चिखान् तडिखान् / समिद्वान् / मावर्णान्तोपान्त्यापश्चमवर्गादिति किम् / अग्निमान् / वायुमान् / पितृमान् / नृमान् / नृमतोरपत्यं नार्मत इत्यत्र तु वृद्धवहिरङ्गलक्षणखान्न भवति / 2051 चर्मण्वत्यष्टीवच्चक्रीवत्कक्षीवद्रुमण्वत् // 2 / 1 / 96 // एते शब्दा मवन्ता नाम्नि विषये निपात्यन्ते / चर्मनशब्दस्य नलोपाभावो णत्वं च निपात्यते / चर्मण्वती नाम नदी / अस्थिशब्दस्याष्ठीभावः। अष्ठीवान जंघोरुसंधिः / चक्रशब्दस्य चक्रीभावः। चक्रीवान् नाम गर्दभः। चक्रीवानाम राजा / कक्ष्याशब्दस्य कक्षीभावः। कक्षीवान् नाम ऋषिः। लवणस्य रुमग्भावः / रुमण्वान् नाम पर्वतः। अन्ये बाहुः-रुमन्निति प्रकृत्यन्तरमस्ति तस्यैतन्निपातनं नकारलोपाभावार्थ णत्वार्थ च / वत्वं तु यथायोगमस्त्येव / नाम्नीत्येव / चर्मवती / अस्थिमान् / चक्रवान् / कक्ष्यावान् / लवणवान् / 2052 उदन्वानब्धौ च // 2 // 1197 // आपो धीयन्तेऽस्मिनित्यब्धिः / अब्धौ नाम्नि चोदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते / उदन्वान् घटो मेघो वा / यस्मिन्नुदकं धीयते स एवमुच्यते / नाम्नि-उदन्वान् नाम समुद्र
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy