________________ 408 सिद्धहैमबृहत्संक्रिया. [तद्धित सप्तम्यन्तादन्योपाधिकान्नाश्येऽर्थे इयः प्रत्ययः स्यात् / अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः। क्षेत्र शरीरम् / अन्यदिति जन्मान्तरशरीरमुच्यते / तत्र नाश्यो नेहेत्यसाध्यो व्याधिरुच्यते / क्षेत्रियं विषम् / तद्धि स्वशरीरादन्यस्मिन् परशरीरे संक्रमय्य किंचिन्नाश्यं चिकित्स्यं भवति / क्षेत्रियाणि तृणानि / तानि हि सस्यक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाव्यानि भवन्ति / क्षेत्रियः पारदारिकः। स हि स्वक्षेत्रादन्यस्मिन् क्षेत्रे परदारेषु प्रवर्तमानस्तत्र नाश्यो निग्राह्यो भवति / दाराः क्षेत्रम् / 2022 छन्दोऽधीते श्रोत्रश्च वा // 7 / 1 / 173 // छन्दस्शद्धानिर्देशादेव द्वितीयान्तादधीत इत्यस्मिन्नर्थे इयः प्रत्ययो वा स्यात् तत्संनियोगे च छन्दस्शद्धस्य श्रोत्रभावः / छन्दोऽधीते श्रोत्रियः॥ पक्षेऽण् / छान्दसः। __2023 इन्द्रियम् // 7 / 1 / 174 // इन्द्रियमितीन्द्रशद्वादियपत्ययो निपात्यते / निपातनं रूढ्यर्थ तेन यथायोगमर्थकल्पना / इन्द्र आत्मा तस्य लिङ्गमिन्द्रिय चक्षुराद्युच्यते / तेन हि करणेनात्मानुमीयते नाकर्तृकं करणमिति / इन्द्रेण दृष्टमिन्द्रियम् / आत्मा हि चक्षुरादीनि दृष्ट्वा स्वविषये नियुङ्क्ते / इन्द्रेण सृष्टमिन्द्रियम् / आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षुरादीनि भवन्ति / इन्द्रेण जुष्टमिन्द्रियम् / तद्द्वारेणास्य विज्ञानोत्पादात् / इन्द्रेण दत्तमिन्द्रियम् / विषयग्रहणाय विषयेभ्यः समर्पणात् / इन्द्रस्यावरणक्षयोपशमसाधनमिन्द्रियम् / एवं सति संभवेऽन्यापि व्युत्पत्तिः कर्तव्या / ___2024 तेन वित्ते चुञ्चचणौ // 71 / 175 // तेनेति तृतीयान्ताद् वित्तेऽर्थे चुञ्च चण इत्येतो प्रत्ययौ स्याताम् / वित्तो ज्ञातः प्रकाश इत्यर्थः। विद्यया वित्तः विद्याचञ्चः / विद्याचणः। केशचञ्च;। केशचणः। 2025 पूरणाद् ग्रन्थस्य ग्राहके को लुक् चास्य // 7 / 1 / 176 // तेनेति तृतीयान्तात् पूरणप्रत्ययान्ताद् ग्रन्थस्य ग्राहकेऽर्थे कः प्रत्ययः स्यात् वत्संनियोगे च पूरणप्रत्ययस्य लुक् / द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः त्रिकः चतुष्कः पञ्चकः षट्कः वैयाकरणः। ग्रन्थस्येति किम् / पञ्चमेन दिनेन शत्रूणां ग्राहकः। 2026 ग्रहणाद्वा // 7 / 1 / 177 // ग्रन्थस्येति वर्तते पूरणादिति च / गृह्यते