SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 377 1874 कम्बलान्नान्नि // 7 // 1 // 34 // कम्बलशद्धादा तदोऽर्थेषु यः प्रत्ययः स्यान्नाम्नि संज्ञायां विषये / ईयापवादः। कम्बलोऽस्य स्यात् कम्बल्यं परिमाणम् ऊर्णापलशतमुच्यते। अशीतिशतमित्यन्ये / षट्पष्टिशतमित्यपरे / नाम्नीति किम् / कम्बलीया ऊर्णा / 1875 तस्मै हिते // 7 // 1 // 36 // हित उपकारकः। तस्मै इति चतुर्थ्यन्तानानो हितेऽर्थे यथाधिकृतं प्रत्ययः स्यात / वत्सेभ्यो हितो वत्सीयः / करभीयः। पित्रीयः / मात्रीयः। आमिक्ष्यः। आमिक्षीयः। ओदन्यः। ओदनीयः। अपूप्यः। अपूपीयः। हविष्यः। युग्यः। शुन्यः। शून्यः। ऊधन्यः। वत्सेभ्यो न हितः अवत्सीयः। एवमकरभीयः। 1876 न राजाचार्यब्राह्मणवृष्णः // 7 // 1 // 36 // राजन् आचार्य ब्राह्मण वृषन् इत्येतेभ्यश्चतुर्थ्यन्तेभ्यो हितेऽर्थेऽधिकृतः प्रत्ययो न स्यात् / राज्ञे आचार्याय ब्राह्मणाय वृष्णे वा हित इति वाक्यमेव / 1877 प्राण्यगरथखलतिलयववृषब्रह्ममाषाद्यः।।७।१।३७॥ प्राण्यङ्गवाचिभ्यो रथादिभ्यश्च चतुर्थ्यन्तेभ्यो हितेऽर्थे यः प्रत्ययः स्यात् / दन्तेभ्यो हितं दन्त्यम् / कर्ण्यम् / चक्षुष्यम् / कण्ठ्यम् / ओष्ठ्यम् / नाभ्यम् / रथाय हिता रथ्या भूमिः। खलाय हितं खल्यम् अनिरक्षणम् / तिलेभ्यो हितो तिल्यो वायुः। यवेभ्यो हितो यव्यस्तुषारः। वृषाय हितं वृष्यं क्षीरपाणम् / ब्रह्मणे हितो ब्रह्मण्यो देशः / माषेभ्यो हितो माष्यो वायुः। सादेश्चेत्यधिकारात् राजदन्त्यम् / अश्वरथ्या भूमिः। कृष्णतिल्यः। राजमाष्यः। 1878 अव्यजात् थ्यप् // 79 // 38 // अवि अज इत्येताभ्यां तस्मै हिते थ्यप् प्रत्ययः स्यात् / अविभ्यो हितम् अविथ्यम् / अजेभ्यो अजथ्यम् / पकारः पुंवद्भावार्थः / अजाभ्यो हिता अजथ्या यूतिः। 1879 चरकमाणवादीनञ् // 7 // 1 // 39 // आभ्यां तस्मै हितेऽर्थे ईनञ् प्रत्ययः स्यात् / चरकेभ्यो हितश्चारकीणः। माणवीनः / 1880 भोगोत्तरपदात्मभ्यामीनः / / 7 / 1 / 40 // भोगोत्तरपदादात्मन्शद्धाच्च तस्मै रितेऽर्थे ईनः प्रत्ययः स्यात् / मातृभोगाय हितो मातृभोगीणः / पितृभोगीणः) आचार्यभोगीनः। अत्र रप्रवर्णादित्यादिना णत्वे प्राप्ते / 48
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy