SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 25 132 पुंसः // 2 // 3 // 3 // पुंस्शब्दसंबंधिनो रेफस्य करखपफेषु परेषु सः स्यात् / पुंस्काभा / (स्कामा / पुंस्पुत्रः / (स्पुत्रः / अशिटीति किम् / (शरः / अघोष इति किम् / पुंदासः / अधुटपरे इत्येव / पुंक्षुरः / अख्यागिति किम् / पुख्यातः / 133 नृनः पेषु वा // 1 // 3 / 10 / / नृनिति शसन्तस्य नृशद्वस्यानुकरणम् / नृनः पकारे परे रोऽन्तादेशो वा स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य / 134 रः कखपफयोः ४क पौ // 1 / 3 / 5 // पदान्ते वर्तमानस्य रेफस्य कखे फ्फे च परे यथासंख्यक >< पौ-जिह्वामूलीयोपध्मानीयावादेशौ वा स्याताम् / ककारपकाराकारा उच्चारणार्थाः। 135 र पदान्ते विसर्गस्तयोः // 1 / 3 / 53 // विरामेऽघोषे च परे पदांतस्थस्य रेफस्य विसर्गः स्यात् / अनेन पक्षे विसर्गोऽपि / - 8 पाहि / नः पाहि / - < पाहि / नँः पाहि / नृन् पाहि / पेष्विति किम् ।नृन् योजयति / बहुवचनस्य व्याप्त्यर्थत्वादधुट्पर इति निवृत्तम् / 136 द्विः कानः कानि सः // 1 / 3 / 11 // कानिति किमः शसन्तस्यानुकरणम् / द्विरुक्तस्य कानः कानि परे सकारान्तादेशः स्यात्, अनुस्वारानुनासिको च पूर्वस्य / कांस्कान् / काँस्कान् / द्विरिति किम् / कान् कान् पश्यति / अत्रैकः किं प्रश्नेऽन्यस्तु क्षेपे / कानीति किम् / कांस्कान् पश्यति / रस्याधिकारेणैव सिद्धे सविधानं (सो रुः इति) रुत्वबाधनार्थम् / 137 स्सटि समः // 1 / 3 / 12 // समित्येतस्य स्सटि परे सकारान्तादेशः स्यात् , अनुस्वारानुनासिकौ च पूर्वस्य / संस्स्कर्ता / सँस्स्कर्ता / स्सटीति किम् / संकृतिः / संचस्कारेत्यत्र तु व्यवधानान्न भवति, सम इति किम् / उपस्कर्ता। 138 लुक् // 1 / 3 / 13 / / समित्येतस्य स्सटि परे लुगन्तादेशः स्यात् / पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तम्। सस्कर्ता / केचित्त्वत्राऽप्यनुनासिकमिच्छन्ति / सँस्कर्ता / 139 स्वरेभ्यः // 1 // 3 // 30 // बहुवचनं व्याप्त्यर्थम् / तेन पदान्त इति नानुवर्तते / स्वरात् परस्य छस्य पदान्तेऽपदान्ते च द्वे स्तः / इच्छति / वृक्षच्छाया / स्वरेभ्य इति किम् / वाक् छत्रम् / - 140 अनाङ्माङो दीर्घाखा छः // 1 // 3 // 28 // आङ्माङ्वर्जितपदसंबंधिनो दीर्घात् पदान्ते वर्तमानात् परस्य छस्य द्वे चा स्तः / कन्याच्नम् / कन्या
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy