________________ 350 सिद्धहैमबृहत्प्रक्रिया. [ तद्धित ____ 1733 क्रोशयोजनपूवाच्छताद्योजनाचाभिगमाहे // 6486 // क्रोशशब्दपूर्वाद्योजनशब्दपूर्वाच्च शताद् योजनशब्दाच निर्देशादेव पञ्चम्यन्तादभिगमाहेऽर्थे इकण प्रत्ययः स्यात् / क्रोशशताभिगमनमर्हति क्रौशशतिको मुनिः / यौजनशतिको मुनिः। यौननिकः साधुः / 1734 तद्यात्येभ्यः // 6 / 4 / 87 // तदिति द्वितीयान्तेभ्य एभ्यः-क्रोशशतयोजनशत योजन इत्येतेभ्यो याति—गच्छत्यर्थे इकण् प्रत्ययः स्यात् / क्रोशशतं याति क्रौशशतिकः / यौजनशतिकः / यौजनिको दूतः / एभ्य इति किम् / नगरं याति चैत्रः। __ 1735 पथ इकट् // 6 / 4 / 88 // पथिन्शब्दाद् द्वितीयान्ताद्यात्यर्थे इकट् प्रत्ययः स्यात् / पन्थानं याति पथिकः / पथिकी स्त्री। टकारो डन्यर्थः / द्वौ पन्थानौ याति द्विपथिकः द्विपथिकी स्त्री / कटमकृत्वा इकड्वचनं परत्वात् समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् / 1736 नित्यं णः पन्धश्च // 6 / 4 / 89 // नित्यमिति प्रत्ययार्थविशेषणम् / पथिन्शब्दाद द्वितीयान्तानित्यं यात्यथै णः प्रत्ययः स्यात् पथिन्शब्दस्य च पन्थादेशः। पन्थानं नित्यं याति पान्थः। पान्था स्त्री। द्वौ पन्थानौ नित्यं याति द्वैपन्थः। द्वैपन्था / नित्यमिति किम् / पथिकः / . 1737 शङ्क्त्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च // 6 / 4 / 90 // शङ्कु उत्तर कान्तार अज वारिस्थल जङ्गल इत्येतत्पूर्वात् पथिन्नन्तात्तेनेति तृतीयान्तादाहृते याति चार्थे इकण प्रत्ययः स्यात् / शकुपथेनाहृतो याति वा 'शाकुपथिकः / औत्तरपथिकः / कान्तारपथिकः। आजपथिकः / वारिपथिकः। स्थालपथिकः / जाङ्गलपथिकः। 1738 स्थलादेर्मधुकमरिचेऽण् // 6 / 4 / 91 // स्थलपूर्वपदात् पथिन्नन्तात् तृतीयान्तादाहृतेऽर्थेऽण् प्रत्ययः स्यात् तच्चेदाहृतं मधुकं मरिचं वा भवति / स्थलपथेनाहृतं मधुकं मरिचं वा स्थालपथम् / मधुकमरिच इति किम् / स्थालपथिकमन्यत् / 1739 तुरायणपारायणं यजमानाधीयाने // 6 / 4 / 92 // आभ्यां