SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 337 यान्तात तरत्यर्थे इकः प्रत्ययः स्यात् / नावा तरति नाविकः। नाविका / द्विस्वरघटिकः / प्लविकः / दृतिकः / बाहकः / बाहुका / 1658 चरति // 6 / 4 / 11 // तेनेति तृतीयान्तात् चरत्यर्थे इकण प्रत्ययः स्यात् / चरतिरिह गत्यों भक्ष्यार्थश्च गृह्यते / हस्तिना चरति हास्तिकः / शाकटिकः / घाण्टिका / आकषिकः / आकषः सुवर्णनिकषोपल: औषधपेषणपाषाणश्च / भक्ष्यर्थ-दना चरति दाधिकः / शाङ्गवेरिकः / 1659 पदेरिकट // 6 / 4 / 12 // पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्यश्वरत्यर्थे इकट् प्रत्ययः स्यात् / पर्पण चरति पर्पिकः। पर्पिकी। अश्विकः / अश्विकी। 1660 पदिकः // 3 / 4 / 13 // पादशब्दात्तेन चरत्यर्थे इकट् प्रत्ययः स्यादस्य पद्भावश्च निपात्यते / पादाभ्यां चरति पदिकः / 1661 श्वगणाहा // 6 // 4 // 14 // श्वगणशब्दात तेन चरत्यथ इकट प्रत्ययो वा स्यात् / श्वगणेन चरति श्वगणिकः / श्वगणिकी / पक्षे इकण / श्वागणिकः / श्वागणिकी / श्वादेरितीति वात् प्रागौन भवति / 1662 वेतनादेर्जीवति // 6 / 4 / 16 // तेनेति वर्तते / वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् प्रत्ययः स्यात् / वेतनेन जीवति वैतनिकः / वाहिकः। 1663 व्यस्ताच क्रयविक्रयादिकः // 6 / 4 / 16 / / क्रयविक्रयशब्दात्समस्ताद् व्यस्ताच तेन जीवत्यर्थे इकः प्रत्ययः स्यात् / क्रयविक्रयेण जीवति क्रयविक्रयिकः / क्रयिकः / विक्रयिकः / 1664 वस्नात् // 6 / 4 / 17 // वस्नात् तेन जीवत्यर्थे इकः प्रत्ययः स्यात् / वस्नं मूल्यं तेन जीवति वस्निकः। 1665 आयुधादीयश्च // 64|18|| आयुधशब्दात् तेन जीवत्यर्थे ईयश्वकारादिकश्च प्रत्ययौ स्याताम् / आयुधीयः / आयुधिकः / आयुधिका। आयु. धादिकेकणोः स्त्रियां विशेषः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy