________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धित शब्दरूपात्तेन संस्कृतेऽर्थे अण् प्रत्ययः स्यात् / इकणोऽपवादः / कुलत्थैः संस्कृतं कौलत्थम् / अन्ये तु कुलत्थशब्दात सकाराक्रान्तथकारात् प्रत्ययं मन्यन्ते। कोलस्थः। कोपान्त्य-तित्तिडीकेन तित्तिडीकाभिर्वा संस्कृतं तैत्तिडीकम् / ददुरूकेण दार्दुरूकम् / मरण्डूकेन मारण्डूकम् / अन्ये तु कवर्गौपान्त्यादपीच्छन्ति / मौद्गम् / सारघम् / 1652 संसृष्टे / / 6 / 4 / 5 // तेनेति तृतीयान्तात् संसृष्टेऽर्थे इकण् प्रत्ययः स्यात् / मिश्रणमात्रं संसर्ग इति पूर्वोक्तात् संस्कृताद् भेदः। दन्ना संसृष्टं दाधिकम् / शाङ्गवेरिकम् / पैप्पलिकम् / वैपिका भिक्षा / आशुचिकमन्नम् / 1653 लवणादः // 6 // 46 // लवणशब्दात् तेन संसृष्टे अकारः प्रत्ययः स्यात् / लवणेन संसृष्टो लवणः सूप। लवणः शाकः / लवणा यवागूः / लवणशब्दो द्रव्यशब्दो गुणशब्दश्च / तत्र द्रव्यवाची लवणशब्दः प्रत्ययं प्रयोजयति न गुणवाची / गुणेन विश्लेषपूर्वकस्य संसर्गस्याभावात् / 1654 चूर्णमुद्गाभ्यामिनणौ // 6 // 47 // आभ्यां तेन संसृष्टे यथासंख्यमिन् अण् इत्येतौ प्रत्ययौ स्याताम् / चूर्णैः संसृष्टाश्चर्णिनोऽपूपाः। चूर्णिन्यो धानाः / मुद्गैः संसृष्टो मौद्ग ओदनः / दाधिक ओदनः। . 1655 व्यंजनेभ्य उपसिक्ते // 6 // 48 // व्यंजनवाचिनस्तृतीयान्तादुपसिक्तेऽर्थे इकण प्रत्ययः स्यात् / स्पेन उपसिक्तः सौपिक ओदनः। दाधिक ओदनः। घार्तिकः मूपः / तैलिकं शाकम् / व्यंजनेभ्य इति किम् / उदकेन उपसिक्त ओदनः / व्यंजनशब्दो रूढया सुपादौ वर्तते / उपसिक्त इति किम् / स्पेन संसृष्टा स्थाली / उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि / उपसित्तं संसृष्टमेव तत्र 'संसृष्टे' इत्येव सिद्धे नियमार्थ वचनम् / व्यंजनैः संसृष्टे उपसिक्तं एव उपसिक्ते च व्यंजनैरेव / वहुवचनं स्वरूपविधेनिरासार्थम् / 1666 तरति // 6 // 49 // तेनेति तृतीयान्तात् तरत्यर्थे इकण् प्रत्ययः स्यात् / उडुपेन तरति औडुपिकः / काण्डप्लविकः / विशारप्लकः। गौपुच्छिकः / 1657 नौद्विस्वरादिकः // 6 / 4 / 20 // नौशब्दाद् द्विस्वराच नाम्नस्तृती