SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 312 सिद्धहैमबृहत्मक्रिया [ तद्धित जातोऽभिजित् / आभिजितः / अश्वयुजि जातः अश्वयुक् / आश्वयुजः / शतभिषजि शतमिषक् / १शातभिषजः / शातभिषः। अत्र / 1527 वा जाते द्विः // 6 // 2 // 13 // जात इत्यस्मिन्नर्थे योऽण् प्रत्ययो द्विविहित उत्सर्गेण प्राप्तोऽपवादेन बाधितः सन् पुनर्विहितः स डिद्वा स्यात् / इति विकल्पेनाणो डित्त्वादन्त्यस्वरादिलोपः। कृत्तिकासु कृतिकः, कार्तिकः / मृगशिरसि मृगशिराः, मार्गशीर्षः / एषु वा लोपः। कचिन्नित्यम् / अश्विनीषु जातः अश्विनः / अश्विनी / राधः, राधा / श्रवणः, श्रवणा। उत्तरः, उत्तरा। कचिन्न भवति / प्रोष्ठपदासु जातः प्रोष्ठपादः / अत्र / 1528 प्रोष्टभद्राजाते // 7 / 4 / 13 // पोष्ठशद्वाद् भद्रशद्धाच्च परस्य पदशद्धस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने जातेऽर्थे विहिते णिति तद्धिते परे वृद्धिः स्यात् / इत्युत्तरपदवृद्धिः / एवं भद्रपादः। 1529 स्थानान्तगोशालखरशालात् // 6 / 3 / 110 // स्थानशद्धान्तानाम्नो गोशालखरशाल इत्येताभ्यां च सप्तम्यन्ताभ्यां परस्य जातेऽर्थे प्रत्ययस्य लुप् स्यान्नान्नि / गोस्थाने जातो गोस्थानः / रगोशाले गोशालः खरशाले खरशाल: लिङ्गविशिष्टस्यापि ग्रहणाद गोस्थान्यां गोस्थानः। गोशालायां गोशालः। खरशालायां खरशालः। डन्यादेर्माणस्येत्यादिना स्त्रीपत्ययस्यापि लुक् / 1530 वत्सशालाद्वा // 6 // 3 // 111 // वत्सशालशद्धात् सप्तम्यन्तात् परस्य जातेऽर्थे प्रत्ययस्य वा लुप् स्यानाम्नि / वत्सशालः / वात्सशाला। 1531 सोदर्यसमानोदयौं // 6 // 3 / 112 // सोदर्यसमानोदर्यशब्दौ जातेऽर्थे यप्रत्ययान्तौ निपात्येते। समानोदरे जातः सोदर्यः / समानोदर्यः / निपातनात् पक्षे समानस्य सभावः / तत एव च जातार्थमात्रत्वेऽपि भ्रातृष्वेवाभिधानं न कृमिमलादिषु / नाम्नीत्यधिकाराद्वा / 1 शतं भिषजोऽस्याः शतभिषजा चन्द्रयुक्तया युक्तः कालः कालोऽण् / जाते इत्यणो बाधको वर्षाकालेभ्य इकण पुनस्तद्बाधको भर्तुसंध्यादेरण् / / 2 अत्र तत्पुरुषे कृते परवल्लिङ्गतायां प्राप्तायां 'सेनाशाला' इति पक्षे नपुंसकत्वात् हस्वत्वे गोशाले. जात इत्यादिविग्रहः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy