________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 1474 कटपूर्वात्प्राचः // 6 / 3 / 58 // कटपूर्वपदात् माग्देशवाचिनो नाम्नः शेषेऽर्थे ईयः प्रत्ययः स्यात् / अणोऽपवादः। कटनगरीयः। प्राच इति किम् / काटनगरः। 1475 कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाद्दोः // 6 // 359 // ककारखकारोपान्त्यात् कन्थापलदनगरग्रामहूद इत्येतदुत्तरपदाच देशवाचिनो दुसंज्ञकात् शेषेऽर्थे ईयः प्रत्ययः स्यात् / बाधकबाधनार्थ आरंभः। कोपान्त्याकोपान्त्यलक्षणेऽणि प्राप्ते आरोहणकीयः। खोपान्त्यात् वाहीकग्रामलक्षणयोणिकेकणोः, कौटशिखीयः / कन्थापलदोत्तरपदात्तयोरेव / दाक्षिकन्थीयः / दाक्षिपलदीयः। नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकत्रि, दाक्षिनगरीयः। ग्रामदोत्तरपदात् णिकेकणोरेव / दाक्षिग्रामीयः / दाक्षिहदीयः / दोरिति किम् आर्षिकः। 1476 पर्वतात् // 6 // 3 / 60 // पर्वतशब्दाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययः स्यात् / पर्वतीयो राजा। 1477 अनरे वा // 6 // 3 // 61 // पर्वताद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो वा 1478 पर्णकृकणाद्भारद्वाजात् // 6 // 3 // 62 // पर्ण कुकण इत्येताभ्यां भारद्वाजदेशवाचिभ्यां शेषेऽर्थे ईयः प्रत्ययः स्यात् / अणोऽपवादः। पर्णीयः / कृकणीयः। भारद्वाजादिति किम् / पार्णः / कार्कणः। 1479 गहादिभ्यः॥६६३॥ देशादिति वर्तते / तद् गहादीनां यथासंभवं विशेषणम् / गहादिभ्यो यथासंभवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययः स्यात् / अणाद्यपवादः / गहीयः। अन्तस्थीयः / बहुवचनमाकृतिगणार्थम् / 1480 पृथिवीमध्यान्मध्यमश्वास्य // 6 // 3 // 64 // पृथिवीमध्यशब्दाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययः स्यात् मध्यमादेशश्वास्य पृथिवीमध्यशब्दस्य / पृथिवीमध्ये जातो भवो वा मध्यमीयः 1481 निवासाचरणेऽण // 6 // 3 // 66 // पृथिवीमध्यानिवासभूताद्देशवाचिनश्चरणे निवस्तरि शेषेऽर्थेऽण् प्रत्ययः स्यात् मध्यमादेशश्चास्य। पृथिवीमध्यं निवास