________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 1464 समुद्रान्नृनावोः // 7 // 3 // 48 // समुद्रशब्दादेशवाचिनः शेषेऽर्थेऽकञ् प्रत्यय: स्यात् प्रत्ययान्तो चेन्ना मनुष्यो नौर्वा भवति / सामुद्रको मनुष्य। सामुद्रिका नौः। नृनावोरिति किम् / सामुद्रं लवणम् / 1465 नगरात् कुत्सादाक्ष्ये // 6 // 3 // 49 // नगरशब्दाद्देशवाचिनः शेषेऽथेऽका प्रत्ययः स्यात् , प्रत्ययार्थस्य कुत्सायां दाक्ष्ये च गम्यमाने। कुत्सा निन्दा। दाक्ष्यं नैपुण्यम् / केनायं मुषित इह नगरे मनुष्येण संभाव्यते एतन्नागरके। चौरा हि नागरा भवन्ति / केनेदं चित्रं लिखितमिह नगरे मनुष्येण संभाव्यते एतनागरके / दक्षा हि नागरका भवन्ति / कुत्सादाक्ष्य इति किम् / नागरः पुरुषः / संज्ञाशब्दात्तु कत्त्यादिपाठादेयकञ् ।नागरेयकः। 1466 कच्छाग्निवक्त्रवतॊत्तरपदात् // 6 // 3 // 50 // कच्छ अग्नि वक्त्र वर्त इत्येतदुत्तरपदाद्देशवाचिनः शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / ईयाणोरपवादः। भारुकच्छे भवो भारुकच्छकः / काण्डाग्नौ काण्डाग्नकः / ऐन्दुवक्त्रे भवः ऐन्दुवक्त्रकः / बाहुवर्ते बाहुवर्तकः। उत्तरपदग्रहणमबहुप्रत्ययपूर्वार्थम् / ईषदसमाप्तः कच्छो बहुकच्छो देशः ततोऽकञ् न भवति।। 1467 अरण्यात् पथिन्यायाध्यायेभनरविहारे // 6 // 3 // 51 // अरण्यशब्दाद्देशवाचिनः पथ्यादिषु वाच्येषु शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / आरण्यकः पन्थाः न्यायोऽध्याय इभो नरो विहारो वा। पथ्यादाविति किम् / आरण्याः सुमनसः / 1468 गोमये वा // 6 // 3 // 52 // अरण्यशब्दाद्देशवाचिनः शेषेऽर्थे गोमये केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति / आरण्या आरण्यका हस्तिनी। एके तु नरवर्ज पूर्वसूत्रेऽपि विकल्पमाहुः। आरण्यः आरण्यकः पन्था इत्यादि। 1469 कुरुयुगन्धराद्वा // 6 // 3 // 53 // कुरुयुगन्धरशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थेऽकञ् वा स्यात् / कुरुषु भवः कौरवकः कौरवः। युगन्धरेषु भवः यौगन्धरकः यौगन्धरः / राष्ट्रशब्दावेतौ बहुविषयौ च तत्र युगन्धरात् वहुविषयेभ्य इति नित्यमकवि प्राप्त विकल्पः। कुरोस्त्वकत्रः कच्छाधणा बाधितस्य प्रतिप्र