________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 297 दीयः / भवदीया / सकारो ' नाम सिदव्यंजने ' इति पदत्वार्थः / उकारान्तग्रहणाच्छत्रन्तान भवति / भवत इदं भावतम् / 1443 परजनराज्ञोऽकीयः // 6 // 3 / 31 / एभ्यः शेषेऽथै अकीयः प्रत्ययः स्यात् / परकीयः। जनकीयः। राजकीयः। अकारः पुंवद्भावार्थः। राझ्या इदं राजकीयम् / स्वकीयं देवकीयमिति तु स्वकदेवकयोर्गहादित्वात्सिद्धम्। ये तु स्वदेवशद्धाभ्यामकीयमिच्छन्ति तेषां स्वस्येदं सौवं दैवमायुः दैवी वाक् इत्यादि न सिद्धयति। 1444 दोरीयः // 6 // 3 // 32 // दुसंज्ञकाच्छेषेऽर्थे ईयः प्रत्ययः स्यात् / देवदत्तीयः। तदीयः / शालीयः / अणपवादो योगः। 1445 प्राग्देशे // 6 / 1 / 10 // पाग्देशे वर्तमानस्य यस्य शदस्य स्वरेष्वादिस्वर एकार ओकारो वा भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञः स्यात् / इत्यनेन दुसंज्ञायामीये च प्रत्यये एणीपचनीयः। गोनर्दीयः। 1446 उष्णादिभ्यः कालात् // 6 // 3 // 33 // उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे ईयः प्रत्ययः स्यात् / उष्णकालीयः / बहुवचनं प्रयोगानुसरणार्थम् / 1447 व्यादिभ्यो णिकेकणौ // 6 // 3 // 34 // वि इत्येवमादिभ्यः परो यः कालशगस्तदन्ताच्छेषेऽर्थे णिक इकण इत्येतो प्रत्ययौ स्याताम् / उभयोः स्त्रियां विशेषः। वैकालिकः / वैकालिका / वैकालिकी। व्यादयः प्रयोगगम्याः। .. 1448 काश्यादेः // 6 // 3 // 35 // दोरिति वर्तते / पूर्वयोगयोस्तु न संवध्यते व्यापारासंभवात् / काशी इत्येवमादिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण इत्येतो प्रत्ययौ स्याताम् / काशिकः / काशिका। काशिकी। चैदिकः / चैदिका / चैदिकी। दोरित्येव / देवदत्तं नाम वाहीकग्रामः / तत्र जातो देवदत्तः। देवदत्तशब्दस्य प्राग्देशे एव दुसंज्ञा न वाहीकेष्विति न भवति / नाप्युत्तरेण / तत्रापि दोरित्यनुवर्तनात् / प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद् भवत्येव / दैव. दत्तिका, दैवदत्तिकी / येषां तु काश्यादीनां दुसंज्ञा न संभवति तेषां पाठसामर्थ्याद् भवति। चेदिशब्दसाहचर्याच्च काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययावुत्पादयति नान्यत्र / काशीयाश्छात्राः /