________________ प्रकरणम् ] सिद्धहैमबृहत्यक्रिया. __291 प्रत्ययः स्यात् नाम्नि-प्रत्ययान्तं चेत् सानो नाम भवति। क्रुश्चेन दृष्टं साम क्रौञ्चम्। मृगीयुणा मार्गीयवम् / वासिष्ठम् / वैश्वामित्रम् / एवनामानि सामानि / 1402 गोत्रादङ्कवत् // 6 // 2 // 134 // गोत्रवाचिनस्तृतीयान्ताद् दृष्टं सामेत्यस्मिन्नर्थे अङ्कवत् प्रत्ययः स्यात् / यथा तस्यायमङ्क इत्यत्रेदमर्थे प्रत्ययो भववि तथा दृष्टं सामेत्येतस्मिन्नर्थेऽपि / औपगवेन दृष्टं साम औपगवकम् / अङ्क इति विशेषोपादानेऽपि तस्येदमित्यर्थमात्रं परिगृह्यते / 1403 वामदेवाद्यः // 6 // 2 // 136 // वामदेवशद्धात्तृतीयान्ताद् दृष्टे सामनि यः प्रत्ययः स्यात् / वामदेवेन दृष्टं साम वामदेव्यम् / 1404 डिहाण // 6 / 2 / 136 // दृष्टं सामेत्यस्मिन्नर्थे योऽण् प्रत्ययो विहितः स डिद्वा स्यात् / उशनसा दृष्टं साम औशनम् , औशनसम् / / 1405 तत्रोद्धते पात्रेभ्यः // 6 / 2 / 138 // तत्रेति सप्तम्यन्तात् पात्रवाचिनः उद्धृत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययः स्यात् / शरावेषु उद्धृत ओदनः शारावः। पात्रेभ्य इति किम् / पाणावुध्धृत ओदनः। बहुवचनं पात्रविशेषपरिग्रहार्थम् / 1406 स्थण्डिलाच्छेते व्रती // 6 / 2 / 139 // स्थण्डिलशद्वात् सप्तम्यन्तात् शेते इत्यस्मिन्नर्थ यथाविहितं प्रत्ययः स्यात् योऽसौ शेते स चेद व्रती। तत्र शयनवतोऽन्यत्र शयनान्निवृत्त इत्यर्थः। स्थण्डिल एव शेते स्थाण्डिलो भिक्षुः। व्रती इति किम् / स्थण्डिले शेते बाल।। 1407 संस्कृते भक्ष्ये // 6 // 2 // 140 // संस्कृत इति प्रत्ययार्थः। तस्य विशेषणं भक्ष्य इति / तत्रेति सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् / सत उत्कर्षाधानं संस्कारः। भ्राष्ट्र संस्कृता भ्राष्ट्रा अपूपाः। भक्ष्य इति किम् / फलके संस्कृता माला। 1408 शूलोखाद्यः // 6 / 2 / 141 // शूलोखाशद्धाभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः प्रत्ययः स्यात् / शूले संस्कृतं शूल्यं मांसम् / उखायाम् उख्यम् / 1409 क्षीरोदयण // 6 / 2 / 142 // क्षीरसद्वात् सप्तम्यन्तात् संस्कृते भक्ष्ये एयण प्रत्ययःस्यात् / क्षीरे संस्कृतं भक्ष्यं क्षैरेयम् / क्षैरेयी यवागूः।