SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 281 1341 नडशादाद वलः // 6 / 2 / 75 // नड शाद इत्येताभ्यां डित् वल: प्रत्ययः चातुरर्थिकः स्यादेशे नाम्नि / मत्वणायपवादः / / नड्वलम् / शावलम् / 1342 शिखायाः // 6 // 2 // 76 // शिखाशब्दावलः प्रत्ययो भवति चातुरथिकः देशे नान्नि / अणोऽपवाद;। पृथग्योगाड्डिदिति निवृत्तम् / शिखावलं नाम नगरम् / मतुप्रकरणे शिखाया वलचं वक्ष्यति तत् अदेशाथै वचनम् / 1343 शिरीषादिककणौ // 6 / 277 // शिरीषशब्दादिक कण इत्येतौ प्रत्ययौ चातुरर्थिको स्याताम् देशे नाम्नि / शिरीषाणामदूरभवो ग्रामः शिरीषिकः, शैरीषिकः। 1344 शर्कराया इकणीयाण च // 6 // 2 // 78 // शर्कराशब्दादिकण ईय अण चकारात् इक कण इत्येते प्रत्ययाश्चातुरथिकाः स्युर्देशे नाम्नि / शर्करा अस्मिन् देशे सन्ति शार्करिकः, शर्करीयः, शार्करः, शर्करिकः, शार्करकः / शिरीषाः शर्करा इति प्रत्यययोगमन्तरेणापि देशे वृत्तिरिति पूर्ववत् प्रत्ययो न भवति / 1345 रोऽश्मादः // 6 / 2 / 79 // अश्मादिभ्यो रः प्रत्ययो भवति चातुरथिको देशे नाम्नि / अश्मरः / यूपरः। 1346 प्रेक्षादेरिन् // 6 / 2 / 80 // प्रेक्षादिभ्य इन् प्रत्ययो भवति चातुरथिको देशे नान्नि। प्रेक्षी / फलकी। 1347 तृणादेः सल // 6 / 2 / 81 // तृणादिभ्यश्चातुरर्थिकः सल प्रत्ययः स्याहेशे नाम्नि / तृणसा। नदसा / 1348 काशादरिलः / / 6 / 2 / 82 // काशादिभ्यश्चातुरर्थिक इलः प्रत्ययः 1349 अरीहणादेरकण // 6283 // अरीहणादिभ्यश्चातुरर्थिकोऽकण प्रत्ययः स्याद्देशे नाम्नि / आरीहणकम् / खाण्डवकम् / 1350 सुपन्थ्यादेयः // 6 / 2 / 84 // सुपन्थिन् इत्यादिभ्यश्चातुरथिको ज्य:
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy