________________ 276 सिद्धहैमबृहत्मक्रिया. [ तद्धित यद्यपि पुरीषं विकारत्वेन न प्रसिद्धं तथापि दोषधातुमलमूलं शरीरमिति विवक्षायां तात्स्थ्यात्तद्वदुपचार इति गोः पुरीषं पयश्च विकारो भवति / एकस्वरात् इत्येव सिद्धे पुरीषे नियमार्थ वचनम् / 1312 बीहेः पुरोडाशे // 6 // 51 // ब्रीहिशब्दात् पुरोडाशे विकारे नित्यं मयट् प्रत्ययः स्यात् / अणोऽपवादः / व्रीहिमयः पुरोडाशः। पुरोडाश इति किम् / त्रैह ओदनः। 1313 तिलयवादनान्नि // 6 // 2 // 52 // तिल यव इत्येताभ्यां विकारेऽवयवे च मयट् प्रत्ययः स्यात् अनाम्नि / अणोऽपवादः। यवानां विकारो याव; स एव यावकः। . 1314 पिष्टात् // 6 / 2 / 53 // पिष्टशब्दाद्विकारे मयट् प्रत्ययः स्यात् अनाम्नि / अणोऽपवादः। पिष्टमयम् / 1315 नाम्नि कः॥६॥२॥५४॥ पिष्टशब्दान्नान्नि विकारे का प्रत्ययः स्यात् / पिष्टस्य विकार; पिष्टिका। . 1316 ह्योगोदोहादीन हियङ्गश्चास्य // 6 / 2 / 55 // ह्योगोदोहशब्दाद्विकारे नाम्नि ईनञ् प्रत्ययः स्यात् तत्संनियोगे च प्रकृतेहियङ्गु इत्यादेशः। ह्योगोदोहस्य विकारः हैयङ्गवीनं नघनीतं घृतं वा / नाम्नीत्येव / ह्योगोदोहस्य विकार इदमुदश्चित् यौगोदोहमित्यणेव भवति / - 1317 अपो यञ् वा // 6 // 2 // 56 // अपशब्दाद्विकारे यञ् प्रत्ययो वा स्यात् / एकस्वरमयटोऽपवादः। अपां विकारः आप्यम् , अम्मयम् / अथ शुन इव पदमस्य श्वापदम् , तस्य विकार इत्यत्र अणि कृते श्वनशब्दस्य द्वारादिषु पाठात् तत्र तदादिविधेापितत्वाच- . 1318 द्वारादेः // 746 // द्वारादीनां यौ यकारवकारौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य तत्माप्तौ वृद्धिप्रसङ्गे ताभ्यामेव प्राक् ऐत् औत् इत्यागमौ स्याताम् ब्णिति तद्धिते परे। इत्यनेन नित्यमौकारे प्राप्ते 1319 पदस्यानिति वा // 7 / 4 / 12 // पदशब्दान्तस्य श्वादेः शब्दस्य