SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 275 -- 1306 हेमादिभ्योऽञ् // 6 // 2 // 45 // हेमन् इत्येवमादिभ्यो यथायोगं विकारेऽवयवे चार्थे नित्यमञ् प्रत्ययः स्यात् / हेनो विकारो हैमं शरासनम् / हैमी यष्टिः / रजतस्य राजतः / बहुवचनमाकृतिगणार्थम् / हेम्नोऽणबाधनार्थमञ्वचनम् / अणि हि सति 'अणि' इत्यन्त्यस्वरादे ग न स्यात् / ( हेमादिषु) पाटलीश्यामाकबाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् / 1307 अभक्ष्याच्छादने वा मयट् // 6 // 2 // 46 // षष्ठयन्ताद् भक्ष्या-. च्छादनवर्जिते यथायोगं विकारेऽवयवे च मयट् प्रत्ययो वा स्यात् / भस्मनो विकारः भस्ममयं, भास्मनम् / अभक्ष्याच्छादन इति किम् / मौद्गः सूपः। कार्पासः पटः। भक्ष्याच्छादनयोर्मयडभावपक्षे च तालाद्धनुषीत्यादिको विधिः सावकाशः / अयं च भस्ममयमित्यादौ / तत्रोभयप्राप्तौ परत्वादनेन मयट् भवति / तालमयं धनुः इत्यादि / एके तु तालाद्धनुषि द्रोः प्राणिवाचिभ्यश्च मयट नेच्छन्ति / 1308 शरदर्भकूदीतृणसोमबल्वजात् // 6 / 2 / 47 // शरादिभ्यो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् प्रत्ययः स्यात् / अणोऽपवादः / शरमयम् / दर्भमयम् / कूदीमयम् / तृणमयम् / सोममयम् / बल्वजमयम्। 1309 एकस्वरात् // 6 // 2 // 48 // एकस्वरान्नाम्नो यथासंभवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् स्यात् / वाङ्मयम् / त्वङ्मयम् / 1310 दोरप्राणिनः॥६॥२॥४९॥ दुसंज्ञकादमाणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च मयट् प्रत्ययः स्यात् / अणोऽपवादः। आम्रमयम् / यन्मयम् / अप्राणिन इति किम् / श्वाविधो विकारोऽवयवो वा शौवाविधम् , श्वाविन्मयम्। 1311 गोः पुरीषे // 6 // 2 // 50 // गोशब्दात् पुरीषेऽर्थे मयट् प्रत्ययः स्यात् / गोः पुरीषं गोमयम् / पुरीष इति किम् / गव्यं पयः / 'गोः स्वरे यः' इति यः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy