________________ 273 प्रकरणम्] सिद्धहैमबृहत्प्रक्रिया. पाण्यौषधिवृक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते / तेनोत्तरे प्रत्ययाः प्राण्यौपधिवृक्षेभ्योऽवयवविकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वेदितव्यम् / प्राणिनश्चेतनावन्तः / औषधयः फलपाकान्ताः। वृक्षाः पुष्पवन्तः फलवन्तश्च / वृक्षविशेषत्वात वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् / प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्धे तदुपादानमिह शास्त्रे प्राणिग्रहणेन सा एवं गृह्यन्ते न स्थावरा इति ज्ञापनार्थम् / 1293 तालाद्वनुषि // 6 // 2 // 32 // तालशब्दाद्धनुपि विकारे यथाविहितमण् प्रत्ययः स्यात् / दुलक्षणस्य मयटोऽपवादः। तालस्य विकारस्तालं धनुः / धनुषीति किम् / तालमयं काण्डम् / 1294 पुजतोः षोऽन्तश्च // 6 // 2 // 33 // त्रपु जतु इत्येताभ्यां विकारे यथाविहितमण प्रत्ययः स्यात् तयोश्च पोऽन्तः। त्रपुणो विकारः त्रापुषम् / जतुनो विकारः जातुषम् / अण् सिद्ध एव पागमार्थं वचनम् / चकारः संनियोगार्थः / 1295 शम्याश्च लः // 6 // 34 // शमीशब्दाद्विकारेऽवयवे च यथाविहितमञ् प्रत्ययः स्यात् तत्संनियोगे चास्य लोऽन्तः / शम्या विकारोऽवयवो वा शामीलं भस्म / शामिली शाखा / 1296 पयोद्रोर्यः // 6 // 2 // 35 // पयस् द्रु इत्येताभ्यां विकारे यः प्रत्ययः स्यात् / पयसोऽणोऽपवादः। द्रोरेकस्वरमयटः। पयसो विकारः पयस्यम् / द्रोर्दारुणो विकारो द्रव्यम् / 1297 उष्टादकम् // 6 // 36 // उष्टशब्दाद्विकारेऽवयवे च अकबू प्रत्ययः स्यात् / उष्ट्रस्य उष्ट्रया वा विकारोऽवयवो वा औष्ट्रकं मांसम् / औष्ट्रिकी जवा / 1298 उमोर्णाद्वा // 6237 // उमा ऊर्णा इत्येताभ्यां यथासंभवं विकारे अवयवे च अकञ् वा स्यात् / उमा अतसी तस्या विकारोऽवयवो वा औमकम् , औमम् / ऊर्णाया विकारोऽवयवो वा और्णकम्, और्णम् / 1299 एण्या एयञ् // 6 // 2 // 38 // एणीशब्दाद्विकारेऽवयवे च एयत्र 35