SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 270 सिद्धहैमबृहत्मक्रिया. [ तद्धित कवचिनः / तेषां समूहः कावचिकम् / हस्तिनां लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहो हास्तिकम् / अचित्तात्-आपूपिकम्। कैदारिकम् / एवं केदारस्य त्रैरूप्यं भवति / ण्याकञ्भ्यां बाधा मा भूदिति केदारात् इकण्विधानम् / 1272 धेनोरनमः // 6 // 2 // 15 // धेनुशब्दात् समूहे इकण प्रत्ययः स्यात् न चेत् स धेनुशब्दो नत्रः परो भवेत् / - 1273 ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् / / 7 / 4 / 71 // ऋवर्णान्तादुवर्णान्तादोस्शब्दादिसन्तादुसन्ताच्छश्वदकस्माद्वर्जितात्तकारान्ताच्च परस्येकप्रत्ययस्य संबंधिन इकारस्य लुक् स्यात् / धेनूनां समूहो धैनुकम् / अनत्र इति किम् / अधेनूनां समूह आधैनवम् / उत्सादित्वादञ् / धेनोरनत्र इति प्रतिषेधो लिङ्गं समूहे तदन्तस्यापि भवतीति / तेन क्षौद्रकमालवकं ब्राह्मणराजन्यकं वानरहस्तिकं गौधेनुकम् / 1274 ब्राह्मणमाणववाडवाद्यः // 6 // 2 // 16 // ब्राह्मणमाणववाडव इत्येतेभ्यः समूहे यः प्रत्ययः स्यात् / ब्राह्मण्यम् / माणव्यम् / वाडव्यम् / 1275 गणिकाया ण्यः // 6 / 2 / 17 // गणिकाशब्दात् समूहे ण्यः प्रत्ययः स्यात् / गाणिक्यम् / ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् / ब्राह्मणाः प्रकृता अस्यां यात्रायां ' तयोः समूहवच्च बहुषु ' इति यः प्रत्ययः / ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः। माणव्ययात्रः। वाडव्ययात्रः / ण्ये हि पुंवभावो न स्यात् यथा गाणिक्यायात्रः। 1276 केशाद्वा // 6 // 2 // 18 // केशशद्वात् समूहे ण्यः प्रत्ययो वा स्यात् / केशानां समूहः कैश्यम् , कैशिकम् / अचित्तलक्षण इकण् / 1277 वावादीयः // 6 / 2 / 19 // अश्वशद्वात् समूहे ईयः प्रत्ययो वा स्यात् / अश्वीयम्, आश्वम् / 1278 पर्था इवण // 6 // 2 // 20 // पर्शशदात समूहे डवण प्रत्ययः स्यात् / पशूनां समूहः पार्थम् / डित्करणमन्त्यस्वरादिलोपार्थम् / 1 तद्धितः स्वरवृद्धि ' इति निषेधात् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy