SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 261 शिवायण भवति / डकारोऽन्त्यस्वरादिलोपार्थः णकारो वृद्धिनिमित्तपुंवद्भावनिषेधार्थः। 1234 शकादिभ्यो द्रेलए // 6 / 1 / 120 // शक इत्येवमादिभ्यः परस्य द्रेः प्रत्ययस्य लुप् स्यात् / शकानां राजाऽपत्यं वा शकः। यवनः। शकादयः प्रयोगगम्या। 1235 कुन्त्यवन्तेः स्त्रियाम् / / 6 / 1 / 121 // कुन्ति अवन्ति इत्येताभ्यां परस्य द्रेय॑स्य लुप् स्यात् स्त्रियामभिधेयायाम् / कुन्तेरपत्यं स्त्री कुन्ती / एवमवन्ती / स्त्रियामिति किम् / कौन्त्यः / आवन्त्यः / प्रकृतस्य द्रेलपविज्ञानात् स्वार्थिकस्य ज्यटोऽद्रिसंज्ञकस्य न भवति। कौन्ती। .. 1236 कुरोवा // 6 / 1 / 122 // कुरुशब्दात् परस्य द्रेय॑स्य स्त्रियां वा लुप् स्यात् / कुरोरपत्यं स्त्री कुरूः। कौरव्यायणी। 'कौरव्यमाण्डूकासुरेः' इति डायन् / ... 1237 द्रेरञणोप्राच्यभर्गादेः // 6 / 1123 // प्राच्यान् भर्गादींश्च वर्जयित्वान्यस्मात् परस्यानोऽणश्च द्रेः स्त्रियां लुप् स्यात् / शूरसेनस्यापत्यं स्त्री शूरसेनी। मद्री / द्रेरिति किम् / औत्सी / औपगवी / द्रावमुवर्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि द्रेलबर्थम् / पर्शः। रक्षाः / असुरी / पशु रक्षस् असुर इति राष्ट्रसरूपक्षत्रियवाचिनः / एषामपत्यं संघः स्त्रीत्वविशिष्टो विवक्षित इति अणोः 'शकादिभ्यो नेर्लप्' इति लुपि पुनः पर्थादिलक्षणः स्वार्थिकोऽण। तस्यापि स्त्रियामनेन लुप् / अत्रण इति किम् / औदुम्बरी / साल्वांशत्वादि / अमाच्यभर्गादेरिति किम् / पाञ्चाली / भार्गी। 1238 बहुष्वास्त्रियाम् // 6 / 1 / 124 // यन्तस्य शद्धस्य बहुषु वर्तमानस्य यो द्रिः प्रत्ययस्तस्यास्त्रियां लुप् स्यात् / पञ्चालानांराजानोऽपत्यानि वा पञ्चाला। एवं पुरवः / अङ्गाः / बहुष्विति यन्तस्य विशेषणं न निमित्तम् / तत्र हि पश्चालानां निवासः पञ्चालनिवासः,प्रिया वङ्गा यस्य स प्रियवङ्गः इत्यादौ पञ्चाल अञ् आम् निवास इत्यादिस्थिते ' अन्तरङ्गानपि विधीन् बहिरङ्गा लुप् बाधते' इति बहुवचनस्य. लुपि ट्रेलुप् न स्यात् / ड्रेरिति. पूर्ववदेव भिन्नप्रकरणस्यापि परिग्रहः / बहुष्विति किम्. पाञ्चालः। मियो वाङ्गो येषां ते पियवाङ्गाः इत्यत्र न यन्तं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy