SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [त द्धिव नियमार्थं वचनम् / श्यैनेयः, रौहिणेयः, अत्र पूर्वेणापि पुंवद्भावो न भवति / 1218 अदोरायनिः प्रायः // 6 / 1 / 113 // अदुसंज्ञकादपत्ये आर पनिः गविः / प्रायोग्रहणात् कचिन्न भवति / दाक्षिः / 1219 श्वादेरिति // 74 / 10 // श्वनशब्द आदिरवयवो यस्य तस्य श्चादेर्नाम्न इति-इकारादौ णिति तद्धिते वःप्रागौकारो न स्यात् / श्वभस्त्रस्यापत्यं श्वाभस्त्रिः। 1220 इनः // 7 // 4 // 11 // श्वादेरिअप्रत्ययान्तस्य णिति तद्धिते वका रात् प्रागौकारो न स्यात् / श्वाभस्त्रम् / इकारादौ निमित्त उच्यमानः पूर्वेण प्रतिषेधः इअन्तस्य प्रत्ययान्तरे न प्राप्नोतीति वचनम् / नित्येतयोश्चाकारस्याणि प्रत्यये लुक् स्यात् / औक्ष्णः / ताक्ष्णः / भ्रौणधः / वाघ्नः / धार्तराज्ञः / षादीनामिति किम् / सामनः / वैमनः / अणीति किम् / ताक्षण्यः / 1222 अवर्मणो मनोऽपत्ये // 7 / 4 / 59 // वर्मन्शब्दवर्जितस्य मन्नन्तस्यापत्यार्थविहितेऽणि अन्त्यस्वरादेलुक् स्यात् / सुषानोऽपत्यं सौषामः / माद्रसामः। भाद्रसामः / अवर्मण इति किम् / चक्रवर्मणोऽपत्यं चाक्रवर्मणः / मन इति किम् / सुत्वनोऽपत्यं सौत्वनः / अपत्य इति किम् / चर्मणा छन्नश्वार्मणो रथः।। 1223 हितनाम्नो वा // 7 // 4 / 60 // हितनामन् शब्दस्यापत्येऽणि परेऽन्त्यस्वरादेलुंग्वा स्यात् / हितनाम्नोऽपत्यं हैतनामनः, हैतनामः / अपत्य इति किम् / हैतनामनः। .. 1224 दण्डिहस्तिनोरायने // 74 / 45 // दण्डिन् हस्तिन् इत्येतयोरायने प्रत्यये परेऽन्त्यस्वरादेलग्न स्यात् / नोऽपदस्येति प्राप्तौ प्रतिषेधः। दण्डिनोऽपत्यं दाण्डिनायनः / हास्तिनायनः। नडाद्यायनण् / आयन इति किम् / दण्डिनां समूहो दाण्डम् , हास्तिनम् / - 1225 वाशिन आयनौ // 7 // 5 // 46 // वाशिन्शब्दस्यायनि प्रत्यये परेऽन्त्यस्वरादेलुग्नः स्यात् / वाशिनोऽपत्यं वाशिनायनिः / अवृद्धादोनवेत्यायनिन् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy