________________ 256 सिद्धहैमबृहत्प्रक्रिया. [तद्धित तार्णबिन्दविर्वा / आकशापेयिकः, आकशापेयिर्वा / निन्दायामिति किम् / अन्यत्र भागवित्तायनः, तार्णबिन्दविः, आकशापेयिः इत्येव भवति / 1208 सौयामायनियामुन्दायनिबाायणेरीयश्च वा // 6 / 1 / 106 / / एभ्य आयनिअन्तेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये ईयश्चकारादिकण च प्रत्ययो वा स्यात् ताभ्यां मुक्तेऽण प्रत्ययो निन्दायाम् गम्यमानायाम् / सुयानोऽपत्यं सौयामायनिस्तस्यापत्यं युवा निन्दितः सौयामायनीयः, सौयामायनिकः, सौयामायनिर्वा / अणो लुप् / यमुन्दस्यापत्यं यामुन्दायनिः। तिकादित्वादायनिञ् / तस्यापत्यं युवा निन्दितः यामुन्दायनीयः, यामुन्दायनिकः, यामुन्दायनिर्वा / वृषस्थापत्यं वार्ष्यायणिः। दगुकोसलादिसूत्रेण यकारादिरायनिन् / तस्य वार्ष्यायणीयः, वार्ष्यायणिकः, वार्ष्यायणिर्वा / कश्चित्त्वन्येभ्योऽपीच्छति / तैकायनेरपत्यं युवा तैकायनीयः। निन्दायामित्येव / अन्यत्र सौयामायनिः, यामुन्दायनिः, वार्ष्यायणियुवा / अणेव / 'बिदा दणिोः ' इति तस्य लुप् / 1209 तिकादेरायनिञ् // 6 // 1107 // तिक एवमादिभ्योऽपत्ये आयनिक प्रत्ययः स्यात् / इञादेरपवादः / तैकायनिः / कैतवायनिः। .. 1210 दगुकोशलकारच्छागवृषाद्यादिः // 6 / 1 / 108 // दगु कोशल कार छाग वृष इत्येतेभ्योऽपत्ये यकारादिरायनिञ् प्रत्ययः स्यात् / दागव्यायनिः / कौशल्यायनिः। जनपदसमानशब्दात् क्षत्रियात् 'दुनादि ' इत्यादिना व्य एव / कौशल्य इति / कार्याियणिः / छाग्यायनिः / वार्ष्यायणिः / 1211 द्विस्वरादणः // 6 / 1 / 109 // द्विस्वरादणन्तादपत्ये आयनि प्रत्ययः स्यात् / कर्तुरपत्यं कात्रः, तस्य का यणिः। पौत्रः, पौत्रायणिः / औत्सर्गिकोऽण् / यास्कायनिः। शिवायण / द्विस्वरादिति किम् / औपगविः। अण इति किम् / दाक्षेः दाक्षायणः / वृद्धादेवाय विधिः। अवृद्धात्तूत्तरेण विकल्प एव / अङ्गानां राजा आङ्गः तस्यापत्यं आङ्गिः आङ्गायनिर्वा / 1112 अवृद्धाहोर्नवा // 6 / 1 / 110 // अद्धवाचिनो दुसंज्ञकादपत्ये आयनिज प्रत्ययो वा स्यात् / आम्रगुप्तायनिः, आम्रगुप्तिः / नापितस्यापत्य नापितायनिः, नापित्यः, / अस्य पक्षे इञ् नास्ति, तद्राधनाथ हि कुर्वादिषु तस्य पाठः / अवृद्धादिति किम् / दाक्षेः दाक्षायणः / दोरिति किम् / अकम्पनस्यापत्यमाकम्पनिः।