________________ 251 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. सुहृदोऽपत्यं सोहार्दः / परस्त्रिया अपत्यमित्यत्रापि कल्याण्यादित्वादेयणि इन्नन्तादेशे च कृते। 1174 अनुशतिकादीनाम् // 7 / 4 / 27 // अनुशतिक इत्येवमादीनां शद्वानां ब्णिति तद्धिते परे पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / इत्युभयपदवृद्धिः / पारस्त्रैणेयः। 1175 कुलटाया वा // 6 / 1178 // कुलान्यटति कुलटा / कुलटाशद्वादपत्ये एयण प्रत्ययः स्यात् तत्संनियोगे इन च वान्तादेशः। आबन्तत्वादेयण सिद्ध आदेशार्थ वचनम् / अत एवादेशस्यैव विकल्पो न त्वेयणः / कौलटिनेयः, कौलटेयः / या तु कुलान्यटन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्रालक्षण एरणेव / कौलटेरः। 1176 चटकाण्णैरः स्त्रियां तु लुप् // 6 // 1 // 79 // चटकशद्वाद् डन्सन्तादपत्ये गैरः स्यात् स्त्रियां त्वपत्ये विहितस्य णैरस्य लुप् / चटकस्यापत्यं चाटकैरः। लिङ्गविशिष्टस्य ग्रहणात् चटकाया अपि चाटकरः / स्त्रियां तु लुप्-चटकस्य चटकाया वा अपत्यं स्त्री चटका / चटकेति जातिशद्धोऽस्त्येव स्त्रियामपत्ये प्रत्ययाश्रवणार्थ लुब्वचनम् / अस्त्रियामित्येव सिद्धे प्रत्ययान्तरबाधनाथ गैरविधानम् / . 1187 क्षुद्राभ्य एरण वा // 6 / 1180 // क्षुद्रा अङ्गहीना अनियतपुंस्का वा स्त्रियः / बहुवचनं क्षुद्रार्थपरिग्रहार्थम् / क्षुद्रावाचिभ्यः शब्देभ्यो ङसन्तेभ्यः स्त्रीलिङ्गेभ्योऽपत्ये एरण प्रत्ययो वा स्यात् / अणेयणोरपवादः। काणाया अपत्यं काणेरः, काणेयः / दास्या अपत्यं दासेर; दासेयः। नव्या नाटेर;, नाटेयः। 1178 गोधाया दुष्टे णारश्च // 6 // 1 // 81 // गोधाशद्धाद् ङसन्ताद् दुष्टेऽपत्ये णारश्चकारादेरण् च प्रत्ययः स्यात्। गोधाया अपत्यं दुष्टं गौधारः,गौधेरः। योऽहिना गोधायां जन्यते / गौधेयाऽन्यः। शुभ्रादित्वादेयण / 1179 जण्टपण्टात् // 6 / 1 / 82 // जण्टपण्ट इत्येताभ्यामपत्ये णारः प्रत्ययः स्यात् / जाण्टारः। पाण्टारः। केचित्तु पक्षस्यापत्यं पाक्षार इत्यपीच्छन्ति / 1980 चतुष्पाद्भय एयज्ञ // 6 / 1 / 83 // चतुष्पाद्वाचिभ्यो उसन्तेभ्योऽ. पत्ये एयब् प्रत्ययः स्यात् / अणादीनामपवादः / कमण्डल्वा अपत्यं कामण्डलेयः। सुरभेः सौरभेयः।