________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 249 1158 वृद्धिर्यस्य स्वरेष्वादिः // 6 // 18 // यस्य शदस्य स्वरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स दुसंज्ञः स्यात् / - 1159 अदोनदीमानुषनिाम्नः // 6 / 1 / 67 / / अदुसंज्ञकानदीनाम्नो मानुपीनाम्नश्चापत्येऽण्प्रत्ययः स्यात् / एयणोऽपवादः। यामुनः प्रणेतः। 'देवदत्तः। अदोरिति किम् / चान्द्रभागेयः / नदीमानुषीग्रहणं किम् / सुपाः २सुपर्णाया वा अपत्यं सौपर्णेयः ।देवीत्येके / पक्षिणीत्यन्ये / नामग्रहणं किम् / शौभनेयः। शोभनाशब्दो नद्यां मानुष्यां च वर्तते न तु नामधेयत्वेन / 1160 पीलासाल्वामण्डूकादा // 6 / 1 / 68 // पीलासाल्वामण्डूकशब्देभ्योऽपत्येऽण्प्रत्ययो वा स्यात् / पैलः, पैलेयः / साल्वः, साल्वेयः / माण्डूकः, माण्डूकिः। पीलासाल्वाभ्यां द्विस्वरैयणि मण्डूकादिभि प्राप्ते वचनम् / वाग्रहणं मण्डूकस्य इअर्थम् / 1161 दितेश्चैयण वा // 6 // 1 // 69 // दितिशद्धान्मण्डूकशद्धाच्च ङसन्तादपत्ये एयण वा स्यात् / दैतेयः, दैत्यः। माण्डूकेयः, माण्डूकिः। चकारो मण्डूकार्थः। पीलासाल्वाभ्यां ह्यणविकल्पादेव एयण सिद्धः / मण्डूके त्रैरूप्यं सिद्धमेव / वानहणं दितेार्थम् / 'इतोऽनित्र' इति वक्ष्यमाणेनैव दितेरेयणि सिद्धे ' अनिदम्यणपवादे च ' इत्यनेन तस्य बाधायां प्रतिप्रसवार्थ वचनम् / 1162 याप्त्यूङः॥६॥११७०॥ ङयन्तादाबन्तात्त्यन्तादूङन्ताचापत्ये एयण प्रत्ययः स्यात् / सौपर्णेयः / वैनतेयः। यौवतेयः / कामण्डलेयः। अत्र 1163 अकबूपाण्ड्वोरुवर्णस्यैये // 74 / 69 // कद्रूपाण्डुव|वर्णान्तस्य एये तद्धिते लुक् स्यात् / इत्यनेनोवर्णस्य लुक् / 1164 द्विस्वरादनद्याः // 6 / 171 // द्विस्वरात् ङयाप्त्यूङन्तादनदीवाचिनोऽपत्ये एयण प्रत्ययः स्यात् / दात्तेयः। अनद्या इति किम् / सिमायाः सैमः। अदोनदीमानुषीनाम्नोऽपवादो योग / 1 अदोरेवेति सावधारणव्याख्यानात् या नित्यं दुसंज्ञा सैवात्र गृह्यते न तु संज्ञा दुर्वेति वैकल्पिकी। तेन देवदत्त इत्यादि सिद्धम्। अन्यथाऽत्र संदेहः स्यात् / अत एव व्यावृत्युदाहरणे नित्या दुसंज्ञा उदाहृता / 2 गरुडमातुर्जातित्वमन्ये न मन्यन्त इत्याप् /