________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 237 अथ तद्धिताः॥ // तत्रादावपत्याधिकारः॥ 1087 तद्वितोऽणादिः // 6 / 1 / 1 // अणादिः प्रत्ययो य इत ऊर्व वक्ष्यते स तद्धितसंज्ञः स्यात् / 1088 वाद्यात् // 3 / 1 / 11 // वा इति च आधादिति च द्वितयमधिकृतं वेदितव्यम् / तत्र वाधिकारात् इत अर्ध्वं वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते / तेन पक्षे यथाप्राप्तं वाक्यं समासश्च भवति / आधादित्यधिकारात् सूत्रे यदादौ निर्दिष्टं तस्मात् प्रत्ययो भवति नान्यस्मात् / 1089 प्राग्जितादण् // 6 / 113 // माग्जितशब्दसंकीर्तनात् पादत्रय यावत् येऽर्था अपत्यादयस्तेष्वपवादविषयं परित्यज्याण प्रत्ययो वा स्यात् / अधिकारः परिभाषा विधिर्वाऽयम् / अधिकारपक्षे प्राग्जितादित्युत्तरार्थम् / अन्यथेकणित्यादिवदणित्येव सिद्धम् / धनपतेरपत्यं तत्र भवस्तत आगतो वेति वाक्ये / 1090 धनादेः पत्युः // 6 / 1 / 14 // धनादेर्गणात् परो यः पतिशब्दस्तद. न्ताद्धनपतीत्येवमादेः प्राग्जितीयेऽर्थेऽण् प्रत्ययो वा स्यात् / ऐकार्थ्य इति विभक्तिलुपि धनपति अण् इति स्थिते / णकारो वृद्धयर्थः / 1091 वृद्धिः स्वरेष्वादेणिति तद्धिते // 7 / 4 / 1 // अिति णिति च तद्धिते प्रत्यये परे पूर्वो यः प्रकृतिभागस्तस्य स्वरेषु स्वराणां मध्ये य आदिस्वरस्तस्य वृद्धिरादेशः स्यात् / अवर्णेवर्णस्य। धानपतः। आश्वपतः। केचित्तु ( धनादिषु ) गृहसेनाशब्दौ न पठन्ति / तन्मते गार्हपत्यम् / सैनापत्यम् इत्युत्तरार्थम् / पत्युत्तरपदलक्षणस्य व्यस्य राष्ट्रादिषु त्रिषु -- दोरीय ' इतीयस्य चापवादोऽयम् / 1092 अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाळ्या // 6 / 1 / 15 // दिति-अदिति-आदित्य-यमशब्देभ्यः पत्युत्तरपदाच प्राग्जितीयेऽर्थे इदमर्थवर्जितेऽपत्यादावर्थे योऽणोऽपवादः प्रत्ययस्तद्विषये च व्यः प्रत्यय: स्यात् / दितेरपत्यं दैत्यः / अदितेरपत्यमादित्यः / 1093 व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा // 1 // 3 // 47 // व्यञ्जनात्