SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 232 सिद्धहैमबृहत्मक्रिया. [समासाश्रयविधि नित्यमेव भवति / कृदन्त इति किम् / रात्रिसुखम् / अन्तग्रहणं किम् / रात्रिरिवाचरति किए लुक् तृच / रात्रयिता ।इदमेवान्तग्रहणं ज्ञापकम् 'इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं न तदन्तस्य' तेन 'कालात्तनतरतम' इत्यादी प्रत्ययमात्रस्यैव ग्रहणं सिद्धम् / 'न नाम्येकस्वरात् खिति' इत्यादौ त्वसंभवात्तदन्तग्रहणम् / केचित्तीर्थंकरः , तीर्थकर इत्यत्रापि विकल्पमिच्छन्ति / तदर्थ नवाऽखित्कृदन्ते इति रात्रेरिति च योगो विभजनीयः / 1060 धनोव्यायाम् // 3 / 2 / 118 // धेनुशद्धाद् भव्याशब्दे उत्तरपदे मोऽन्तो वा स्यात् / धेनुश्चासौ भव्या च धेनुंभव्या, धेनुभव्या / केचित्तु नित्यमिच्छन्ति / . 1061 अषष्ठीतृतीयादन्यादोऽर्थे // 3 / 2 / 119 // अषष्ठयन्तादतृतीयान्ताचान्यशद्वादर्थशद्ध उत्तरपदे दोऽन्तो वा स्यात् / अन्यश्चासौ अर्थश्च, अन्योऽ. र्थोऽस्येति वा अन्यदर्थः / अन्यार्थः। अषष्ठीतृतोयादिति किम् / अन्यस्य अन्येन वार्थः अन्यार्थः। 1062 आशीराशास्थितास्थोत्सुकोतिरागे // 3 / 2 / 120 // वेति नितं पृथग्योगात् / अषष्ठीतृतीयान्तादन्यशदादाशिस् आशा आस्थित आस्था उत्सुक अति राग इत्येतेषु उत्तरपदेषु दोऽन्तः स्यात् / अन्या आशीः अन्यदाशीः। अन्या आशा अन्यदाशा / अन्यमास्थितः अन्यदास्थितः / अन्या आस्था अन्यदास्था / अन्यस्मिन् उत्सुकः अन्यदुत्सुकः / अन्या ऊतिः अन्यदूतिः / अन्यत्र रागः अन्यद्रागः / अषष्ठीतृतीयादित्येव ।अन्यस्याशीः अन्याशीः। अन्येनास्थितः अन्यास्थितः। 1063 ईयकारके // 3 / 2 / 121 // पृथग्योगादषष्ठीतृतीयादिति निवृत्तम् / अन्यशद्वादीये प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तः स्यात् / अन्यस्यायमन्यहीयः। / गहादित्वादीयः / अन्यस्यान्येन वा कारकः अन्यत्कारकः / अन्यत्कारिका / 2064 त्यादौ क्षेपे // 3 / 2 / 126 // त्याद्यन्ते पदे परतः क्षेपे गम्यमाने ना अकारः स्यात् / अपचसि त्वं जाल्म / त्यादाविति किम् / नपाचको जाल्मः। क्षेप इति किम् / न पचति मैत्रः। 'अ मा नो ना प्रतिषेधे' इत्यकारेण प्रतिषेधार्थीपेनैव सिद्धौ क्षेपे नत्रःश्रवणनिवारणार्थम् अनुत्तरपदार्थ वचनम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy