________________ 228 सिद्धहैमबृहत्मक्रिया समासाश्रयविधि बंधिनि ये च प्रत्यये पादशद्वस्य पदित्ययमादेशः स्यात् / पादयोहिमं पद्धिमम् / पादाभ्यां हतिः पद्धतिः / पादौ कपतीत्येवंशीलः, पुनः पुनः पादौ कपति, पादाभ्यां साधु कषतीति वा पत्काषी। परमश्चासौ पत्काषी च परमपत्काषी। यदा च परमौ च तो पादौ च परमपादौ तत्कषणशीलादिविवक्ष्यते तदा पादशदस्य पूर्वपदत्वाभावात् परमपादकापीत्येव भवति / पादौ विध्यन्ति पद्याः शर्कराः / पादशब्दसंबंधिनि य इति किम् / द्विगुसमाससंबंधिनि मा भूत् / द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम् / 'पणपादमाषाध' इति यः / यद्वा आज्यादिषु करणभावः पाण्यङ्गस्यैवेति पूर्वत्र पादशब्दः प्राण्यङ्गवचनः स एव चेहानुवर्तत इति परिमाणार्थस्य न भवति / अन्ये तु गोपहतयोरपीच्छन्ति / पादाभ्यां गच्छतीति पद्गः। पादाभ्यामुपहतः पदुपहतः / कथं हस्तिपादस्यापत्यं हास्तिपाद इत्यत्र अपत्याणि पद्भावः। 'कौपिञ्जलहास्तिपदादण' इति निर्देशाद् भविष्यति / पादाभ्यां चरति पदिक इति तु 'पादकः' इति निपातनात् / ___ 1039 ऋचःशसि // 32 / 97 // ऋचः संबंधिनः पादस्य शकारादौ शसपत्यये पदित्ययमादेशः स्यात् / पादं पादं गायत्र्याः शंसति पच्छो गायत्री शंसति / वाक्यगम्यस्य गायत्र्याः पादसंबंधस्य वृत्तौ निवृत्तत्त्वात् स्वाभाविकं शंसनक्रियापेक्षं कर्मत्वं भवति / ऋच इति किम् / पादं पादं कार्षापणस्य ददाति पादशः कार्षापणं ददाति / शसो द्विःशकारपाठात् विभक्तिशसि न भवति / ऋचः पादान् पश्य / 1040 शब्दनिष्कघोषमिश्रे वा॥३।२।९८॥ शब्दादिषुत्तरपदेषु पादस्य पदित्ययमादेशो वा स्यात् / पादयोः शब्दः पच्छब्दः / पादशब्दः, पादनिष्क;। पद्घोषः / पन्मिश्रा , पादमिश्रः। 1041 नस् नासिकायास्ताक्षुद्रे // 3 / 2 / 99 // नासिकाशद्रस्य नस् प्रत्यये क्षुद्रशब्दे चोत्तरपदे नसित्ययमादेशः स्यात् / नासिकाया नासिकायां वा नस्तः / नासिकायां नासिकाया वा क्षुद्रः नःक्षुद्रः। 1042 येऽवणे // 3 / 2 / 100 // नासिकाशब्दस्य यप्रत्यये वर्णादन्यस्मिनभिधेये नसित्ययमादेशः स्यात् / नासिकाय हितं तत्र भवं वा नस्यम् / य इति किम् / नासिक्यं नगरम् / चातुरथिकोऽयं व्यः। निरनुबंधग्रहणे न च सानुबंधस्य ग्रहणं भवति / अवर्ण इति किम् / नासिक्यो वर्णः।