________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 215 सिंहस्यपुच्छं सिंहस्यलाङ्गलमित्यत्रापि इच्छन्ति तन्मतसंग्रहार्थ बहुवचनम् अनाम्न्यपि विध्यर्थम् / 971 वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् // 3 // 2 // 36 // वाचस्पत्यादयः शब्दाः षष्ठीलुबभावे निपात्यन्ते नान्नि। वाचस्पतिः। वास्तोष्पतिः। दिवस्पतिः। दिवोदासः / नाम्नीत्येव / वाक्पतिः / वास्तुपतिः। ग्रुपतिः। धुदासः। 972 ऋतां विद्यायोनिसंबंधे // 3 // 2 // 37 // ऋकारान्तानां शद्वानां विद्याकृते योनिकृते च संबंधे निमित्ते सति वर्तमानानां संबंधिन्याः षष्ठया विद्यायोनिसंबंध एव निमित्ते सति वर्तमाने उत्तरपदे लुब् न स्यात् / होतुःपुत्रः / होतुरन्तेवासी / पितुःपुत्रः। पितुन्तेवासी। ऋतामिति किम् / आचार्यपुत्रः / मातुलान्तेवासी / बहुवचनं विद्यासंबंधनिमित्ते योनिसंबंधनिमित्ते यथासंख्यपतिपत्तिव्युदासार्थम् / ऋद्भ्य इति निर्देशे प्राप्ते षष्ठीनिर्देश उत्तरार्थः / विद्यायोनिसंबंध इति किम् / भर्तृगृहम् / पूर्वपदविशेषणं किम् / भर्तृशिष्यः। उत्तरपदविशेषणं किम् / होतृधनम् / 973 स्वस्पत्योर्वा // 3 // 2 // 38 // विद्यायोनिसंबंधे निमित्ते सति प्रवर्तमानानामृकारान्तानां शद्वानां संबंधिन्याः षष्ठयाः स्वसृपत्योरुत्तरपदयोोनिसंबंध. निमित्तयोः परयोलब वा न स्यात् / पूर्वेण नित्यं प्रतिषेधे प्राप्ते विकल्पोऽयम् / होतुःस्वसा, होतस्वसा। 974 मातृपितुः स्वसुः // 2 // 3 // 18 // मातृपितृभ्यां परस्य स्वमृशद्धसंबंधिनः सकारस्य समासे षः स्यात् / मातृष्वसा। पितृष्वसा। समास इत्येव / मातुः स्वसा / पितुः स्वसा। . 978 संबंधिनां संबंधे // 74 / 121 // संबंधिशद्वानां यत्कार्यमुक्तं तत्संबंधे एव सति भवति नान्यथा / इति वचनात् धान्यमातुः स्वसुन षत्वम् / मातृस्वसा। 976 अलुपि वा / / 2 / 3 / 19 // मातृपितृभ्यां परस्य स्वसृशद्धसंबंधिनः सकारस्यालुपि समासे पोवा स्यात् / मातुःष्वसा,मातुःस्वसा। पितुःष्वसा,पितुःस्वसा। इति श्रीसिद्ध हैमबृहत्पक्रियायां समासप्रकरणेऽलुक्समासः समाप्तः //