________________ सिद्धहैमबृहत्मक्रिया. [तत्पुरुषसमास .. 774 प्रतेरुरसः सप्तम्याः // 7 / 3 / 84 // प्रतिशद्वाद परो य उरसशद्धः सप्तम्यन्तस्तदन्तात् समासादत् समासान्तः स्यात् / इत्यनेन समासान्तोऽत् / गता. धर्था इति किम् / वृक्षं प्रति विद्योतते विद्युत् / साधुर्देवदत्तो मातरं प्रति / अन्य इत्येव / प्राचार्यको देशः। बहुवचनमाकृतिगणार्थम् / 775 अव्ययं प्रडादिभिः // 31 // 48 // अव्ययं नाम प्रवृद्धादिभिर्नाम तिगणार्थम् / ___776 ङस्युक्तं कृता // 3 / 1 / 49 / / कृत्पत्ययविधायके सूत्रे ङसिना पञ्चम्यन्तेन नाम्नोक्तं डस्युक्तम् / तत् कृदन्तेन नाम्ना नित्यं समस्यते स च समासस्तत्पुरुषः। कुंभं करोतीति कुंभकारः / 'कर्मणोऽण् ' इत्यण / इह च गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैविभक्त्युत्पत्तेः प्रागेव समास इष्यते। तेन प्रस् स्थ इत्यादौ, चर्मन् टा क्रीत, कच्छ अम्प इत्यादौ च समासे च सति अकारान्तत्वाद् ङीः सिद्धः। पष्ठी, चर्मक्रीती, कच्छपी इत्यादि / यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासः स्यात् तदान्तरङ्गत्वाद्विभक्तेः प्रागेव आपः प्राप्तावकारान्तत्वाभावात् डीन स्यात् / तथा माषान् वापिन् व्रीहीन वापिन् इत्यादौ समासे नकारस्यानन्त्यत्वाण्णत्वं सिद्धम् / माषवापिणी / व्रीहिवापिणी / विभक्त्यन्तेन तु समासेऽन्तरङ्गत्वाद्विभक्तेः प्रागेव ङीप्राप्तौ नकारस्यान्त्यत्वाण्णत्वं न स्यात् / पूर्वपदस्य च विभक्त्यन्तत्वनियमात् चर्मक्रीतीत्यादिषु पदकार्य नकारलोपादि सिद्धं भवति / डन्स्युक्तमिति किम् / कारकस्य व्रज्या / कृतेति किम् / धर्मो वो रक्षतु / 777 तृतीयोक्तं वा // 31 // 50 // दंशेस्तृतीयया' 5-4-63 इत्यारभ्य यत्ततीयोक्तं नाम तत् कृता नाम्ना वा समस्यते स च समासस्तत्पुरुषः। मूलकेनोपदंश, वोपपीडं, पार्थोपपीडं शेते। वा शब्दो नित्यसमासनिवृत्त्यर्थः। तेनोत्तरेषु वाक्यमपि भवति। 778 नञ् // 3 // 1 // 51 // नबित्येतनाम नाम्ना समस्यते, स च समासस्तत्पुरुषः। न गौः अगौः / अनुचैः। असः। निवर्त्यमानतद्भावश्चोत्तरपदार्थः पर्युदासे नव्समासार्थः / स चायं चतुर्धा / तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति /