________________ 158 सिद्धहैमबृहत्प्रक्रिया, [बहुव्रीहिसमास ___712 सहात्तुल्ययोगे / / 7 / 3 / 178 // तुल्ययोगे यः सहशब्दः सामर्थ्यातदादेवहुव्रीहे: कज़ न स्यात् / तुल्ययोगो वर्तिपदार्थस्य पुत्रादेवृत्यर्थेन पित्रादिना सह क्रियागुणजातिद्रव्यैः साधारणः संबंधः / सपुत्र आगतः / सहादिति किम् / सह विद्यमानानि लोमान्यस्य सलोमकः / ___713 भ्रातुः स्तुतौ / / 7 / 3 / 179 // भ्रात्रन्तात् समासात् कज् न स्यात् स्तुतौ-भ्रातुः समासार्थस्य वा प्रशंसायां गम्यायाम् / शोभनो भ्राताऽस्य सुभ्राता। भ्रातुरिति किम् / सुमातृकः / स्तुताविति किम् / मूर्खभातृकः / 714 नाडीतन्त्रीभ्यां स्वाङ्गे / / 7 / 3 / 180 // स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात् समासात् कज् न स्यात् / बहव्यो नाड्यो यस्मिन् बहुनाडिः कायः। बहुतन्त्रीीवा / तंत्रीर्धमनी / ङयाद्यन्ताभावान इस्वः / स्वाङ्ग इति किम् / बहुना डीकः स्तम्बः / बहुतन्त्रीका वीणा / अन्ये बाहुन पारिभाषिकं स्वाङ्गमिह गृह्यते किंतु स्वमात्मीयमङ्गं स्वाङ्गम् / आत्मा चेह अन्यपदार्थः तस्याङ्गमवयवस्तस्मिन्निति / तेषां बहुनाडिः स्तंबः / बहुतंत्रीवर्वीणा / प्रत्युदाहरणं तु बहुनाडीकः कुविन्दः, बहुतन्त्रीको नटः। ____715 निष्प्रवाणिः / / 7 / 3 / 181 // निष्प्रवाणिरिति कजभावो निपात्यते ।पोयतेऽस्यामिति प्रवाणी, तन्तुवायशलाका, सा निर्गतास्मादिति निष्पवाणिः पटः, तन्त्रादचिरोद्धृत इत्यर्थः / गोश्वान्ते ह्रस्वः इत्यादिना इस्वः / ऊयते अस्यामिति वानिः / प्रभृता वानिः प्रवाणिः / सा निर्गता तंतुभ्योऽस्येति निष्प्रवाणिः सदश इत्येके / निर्गतः प्रवाण्या निष्पवाणिरिति तत्पुरुषेण सिद्धे बहुव्रीहौ कज् मा भूदिति वचनम् / ___716 सुभ्वादिभ्यः / / 7 / 3 / 182 / / सुभ्र इत्येवमादिभ्यः कच् समासातो न स्यात् / सुभ्रः / जातिवचनत्वादुङन्तोऽयम् / एवं हि आमंत्र्ये सौ इस्वो भवति / हे सुभ्र / बहुवचनमाकृतिगणार्थम् / तेन करभोरूः , संहितोरूः इत्यादयोऽपि भवन्ति / 717 मातुर्मातः पुत्रेऽहे सिनामंत्र्ये // 1 / 4 / 40 // मातृशद्धस्यामंत्र्ये 1 वर्वन्ते पूर्वोत्तरपदान्यस्मिन् ‘विदिवृत्तेर्वा इ.' वर्तिः-समासस्तस्य पदानि, तेषामर्थः।