________________ सिद्धहैमबृहत्पक्रिया. [बहुव्रीहिसमास 696 व्युदः काकुदस्य लुक् // 73 / 165 // वि उद् इत्येताभ्यां परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तः स्यात् / विगतं काकुदं ताल्वस्य विकाकुत् / उत्काकुत् / 697 पूर्णाद्वा // 7 / 3 / 166 / / पूर्णशब्दात् परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तो वा स्यात् / पूर्ण काकुदमस्य पूर्णकाकुत् , पूर्णकाकुदः। पूर्णादिति किम् / रक्तकाकुदः। 698 ककुदस्यावस्थायाम् // 73 / 167 // अवस्था वयः। ककुदशब्दस्य बहुव्रीहाववस्थायां गम्यमानायां लुक् समासान्तः स्यात् / न संजातं ककुदमस्य असंजातककुद् बालः। पूर्णककुद् युवा। अवस्थायामिति किम् / श्वेतककुदः / ककुच्छब्देनैव सिद्धे ककुदशब्दस्यास्मिन् विषये प्रयोगनिवृत्त्यर्थम् वचनम् / 699 त्रिककुद्गिरौ // 7 // 3 / 168 // गिरावभिधेये ककुदशब्दस्य त्रिशब्दात् परस्य बहुव्रीहौ ककुदादेशः समासान्तो निपात्यते / त्रीणि ककुदाकाराणि शिखराण्यस्य त्रिककुत् पर्वतः। गिराविति सिद्धे निपातनं गिरिविशेषप्रतिपयर्थम् / तेनान्यस्मिन् त्रिककुद इत्येव भवति / 700 स्त्रियामूधसोऽन् // 13 // 169 // स्त्रियां वर्तमानस्य अवस्शब्दस्य किम् / महोधाः पर्जन्यः / बहुव्रीहेरित्येव / ऊधः प्राप्ता प्राप्तोधा गौः / 701 इनः कच् // 7 / 3 / 170 // इन्नन्ताद् बहुव्रीहेः स्त्रियां वर्तमानात् कच प्रत्ययः समासान्तः स्यात् / बहवो दण्डिनोऽस्यां बहुदण्डिका सेना। अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनेत्युक्तमेवेति बहुस्वामिका पुरी। स्त्रियामित्येव / बहुदण्डी, बहुदण्डिको राजा / चकारो न कचीति विशेषणार्थः / 702 ऋन्नित्यदितः // 7 // 3 / 171 // ऋकारान्तानित्यं दिदादेशो यस्मात्तदन्ताच्च बहुव्रीहेः कच् स्यात् / बहुकर्तृकः / बहुकुमारीकः / अत्र / 703 डन्यादीदूतः के // 2 / 4 / 104 // डीमत्ययस्याकारेकारोकाराणां च के प्रत्यये इस्वः स्यात् / इत्यनेन ह्रस्वे प्राप्ते___ 704 न कचि // 2 / 4 / 105 / / यादीदूतः कचि प्रत्यये ह्रस्वो न स्यात् / इति निषेधान्न भवति / अयं प्रतिषेधः पूर्वसूत्रे ‘निरबंधग्रहणे न सानुबंधस्य /