SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रकरणम्] सिद्धहैमबृहत्मक्रिया. 619 ऐकायें // 3 / 2 / 8 // ऐकायं-ऐकपद्यं तन्निमित्तस्य स्यादेलुप् स्यात् / अत एव च लुबविधानात नाम नाम्नेत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते / विस्पष्टं पटुः, विस्पष्टपटुः / अत्र गुणविशेषणस्य गुणवचनेन समासः। भूतः पूर्व भूतपूर्वः, इत्यादिषु विशेषसंज्ञाप्राप्तौ नाम नाम्नेत्यनेनैव समासः / सूत्रे बहुलमिति शिष्टप्रयोगानुसरणार्थम् / नामेति किम् / चरन्ति गावो धनमस्य / नाम्नेति किम् / चैत्र: पचति। बहुलवचनादेव कचिदनामापि समस्यते। भात्याऽत्रेति भात्यकै नमः। नभसा सामानाधिकरण्यं समासफलम् / कचिदनाम्नापि / अनुव्यचलत् / अत्र नित्यसंध्यादिः समासफलम् / समासस्य च नामत्वेऽपि संख्यायास्त्यादिभिरेवोक्तत्वात् स्यादयो न भवन्ति / पदत्वार्थमुत्पन्नस्य वा प्रथमैकवचनस्य त्याद्यन्तार्थप्राधान्यात् नपुंसकत्वे लोपो भवति / 'ऐकार्थे' इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न भवति / 620 सुज्वार्थ संख्या संख्येये संख्यया बहुव्रीहिः // 3 / 1 / 19 // सुचोऽर्थी वारः / वार्थो विकल्पः संशयो वा / सुज्वार्थे वर्तमान संख्यावाचि नाम च संख्येये वर्तमानेन संख्यावाचिना नाम्ना सहकार्ये समाससंज्ञं बहुव्रीहिसंज्ञ च स्यात् / सुजर्थस्य समासेनैवाभिहितत्वात् सुचोऽप्रयोगः / द्विः दश इति विग्रहेऽनेन समासे कृते / 621 संख्या समासे // 3 / 1 / 163 // सर्वा संख्या प्रथमोक्तेत्यनियमे प्राप्ते आनुपूर्व्याः संख्यायाः पूर्वनिपातार्थ वचनम् / समासमात्रे संख्यावाचिनामनुपूर्वे पूर्वनिपतति / ततश्च / 622 समासान्तः // 369 / / अधिकारोऽयमापादपरिसमाप्तेः। अतः परं ये प्रत्ययास्ते समासस्यान्ता अवयवाः स्युः, तद्ग्रहणेन गृह्यन्ते / प्रयोजन बहुव्रीयव्ययीभावद्विगुद्वन्द्वसंज्ञाः / 623 प्रमाणीसंख्याड्डः // 73 / 128 प्रमाणीशब्दान्तात् संख्यावाचिशब्दान्ताच्च बहुव्रीहेर्डः समासान्तः स्यात् / इति डे-द्विदशाः / द्वौ वा त्रयो वा द्वित्राः / मुज्वार्थ इति किम् / द्वावेव न त्रयः / संख्येति किम् / गावो वा दश वा / संख्ययेति किम् / दश वा गावो वा / संख्येये इति किम् / द्विविंशतिर्गवाम् / 624 आसन्नादृराधिकाध्यर्धार्धादिपूरणं द्वितीयाधयार्थ / / 3 / 1 / 20 // भासभ अदर अधिक अध्यध इत्येतानि अर्धशब्दपूर्वपदं च पूरणमस्ययान्तं माग
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy