________________ 138 सिद्धहैमबृहत्मक्रिया. [ कारक निपात्यते / अधिरूढ इति कर्तरि कर्मणि च क्तो भवति / तत्र यदा कर्तरि तदाऽधिक इत्यनेनाल्पीयानुच्यते / यदा तु कर्मणि तदा भूयान् / तत्र सामर्थ्यादल्पीयोवाचिनाऽधिकशब्देन युक्ताद् भूयसो-भूयोवाचिनो गौणान्नाम्नस्ते सप्तमीपञ्चम्यौ स्याताम् / अधिको द्रोणः खायो, खार्याः / 604 तृतीयाल्पीयसः // 2 / 2 / 112 // अधिकशब्देन सामर्थ्याद् भूयोवाचिना युक्तादल्पीयोवाचकाद् गौणानाम्नस्तृतीया स्यात् / अधिका खारी द्रोणेन / 605 पृथग्नाना पश्चमी च // 2 / 2 / 113 // पृथग्नानाशब्दाभ्यां युक्ताद् गौणान्नाम्नः पञ्चमी तृतीया च स्यात् / पृथग्मैत्रान्मैत्रेण / नाना चैत्राचैत्रेण। यदा तु पृथनानाशब्दावन्यार्थी तदा प्रभृत्यादि सूत्रेण पश्चमी सिद्धेव, तृतीयैवानेन विधीयते। यदा त्वसहायार्थी तदा पञ्चमीविधानार्थमपीदम् / अन्ये तु द्वितीयामपीच्छन्ति / ... 606 ऋते द्वितीया च // 2 / 2 / 114 // ऋते इत्येतदव्ययं वर्जनार्थम् / तेन युक्ताद् गौणान्नाम्नो द्वितीया पञ्चमी च स्यात् / चित्रं यथाश्रयमृते। न ह्यङ्गं विक्रियते रोगमृते / ऋते धर्मात् कुतः सुखम् / द्वितीयां नेच्छन्त्येके / / 607 विना ते तृतीया च॥२२।११५॥ विनाशब्देन युक्ताद् गौणान्नाम्नो द्वितीयापञ्चम्यौ स्याताम् तृतीया च / विना वातम्, वातात्, वातेन / द्वितीयां नेच्छन्त्यन्ये। 608 तुल्यार्थस्तृतीयाषष्ठयौ // 2 / 2 / 116 / / तुल्यार्थैर्युक्ताद् गौणान्नाम्नस्तृतीयाषष्ठयौ स्याताम् / मात्रा मातुस्तुल्यः / पित्रा पितुः समानः। अर्थग्रहणं पर्यायार्थम् / उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्येत्यादौ उपमादयो न तुल्यार्था इति न भवति / गौणाधिकाराच गौरिव गवयः, यथा गौस्तथा गवय इत्यादौ न भवति / तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम् / तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः स्वामीत्यत्र स्वामीश्वरेत्यादिना सप्तमी न भवति / 609 द्वितीयाषष्ठयावेनेनानश्चेः // 2 / 2 / 117 // एन प्रत्ययान्तेन युक्ताद् गौणान्नाम्नो द्वितीयाषष्ठयौ स्याताम् न चेत्सोऽश्चः परो विहितो भवति / पूर्वेण ग्रामं, ग्रामस्य / अनश्चेरिति किम् / प्राग्ग्रामात् / 610 हेत्वधै स्तृतीयाद्याः॥२।२।११८॥ हेतुनिमित्तं कारणमिति पर्यायाः / एत: शन्देर्युक्तात् मत्पासतेस्तैरेव समानाधिकरणात् गौणानाम्नस्तृतीयाधतु