SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 558 शक्तार्थवषट्नमास्वस्तिस्वाहास्वधाभिः // 2 / 2 / 68 // शक्तार्थेवषडादिभिश्च शब्दैर्युक्ताद् गौणानाम्नश्चतुर्थी स्यात् / पृथग्योगाद्वेति निवृत्तम् / शक्नोति प्रभवति मैत्रश्चैत्राय / अलं, समर्थः, प्रभुमलो मल्लाय / वषडग्नये / नमोऽ हैद्भ्यः / स्वस्ति प्रजाभ्यः। इन्द्राय स्वाहा / पितृभ्यः स्वधा / स्वस्तिशब्दः क्षेमार्थः। तद्योगे आशिष्यपि परत्वानित्यमेव / स्वस्ति संघाय भूयात् / तृतीयया योगाभिधानादिह न भवति / नमो जिनायतनेभ्यः। नात्र जिनानां नमसा योगः। नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा / यद्येवं कथं स्वयंभुवे नमस्कृत्येति ? / नानेनात्र चतुर्थी किंतु नमस्कृतिलक्षणक्रिययाभिप्रेयमाणत्वात संप्रदानत्वे 'चतुर्थी'त्यनेनैव / स्वयंभुवं नमस्कृत्येत्यत्र तु क्रियाभिप्रेयत्वाविवक्षायां द्वितीयैव / 5.9 अपायेऽवधिरपादानम् // 2 / 2 / 29 // सावधिकं गमनमपायः। तत्र यदवधिभूतमपायेनानधिष्ठितं तत्कारकमपादानसंज्ञं स्यात् / 560 पञ्चम्यपादाने // 2 / 2 / 69 // अपादाने कारके गौणानाम्नः पंचमी स्यात् / अपादानं त्रिविधम् / निर्दिष्टविषय, उपात्तविषयं अपेक्षितक्रियं च / यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम् / यथा ग्रामादागच्छति / यत्र तु धातुर्धात्वन्तरार्थाझं स्वार्थमाह तदुपात्तविषयम् / यथा बलाहकाद् विद्योतते विद्युत् / अत्र हि निःसरणाङ्गे विद्योतने विद्युतिवर्तते / यथा वा कुम्लात् पचति / अत्राप्यादानाङ्गे पाके पचिर्वर्तते / यत्र तु क्रियावाचि पदं न श्रूयते केवलं क्रिया प्रतीयते तदपेक्षितक्रियम् / यथा सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः। अपायश्च कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते, तेन बुद्धया समी अत्रापादानत्वं भवति / एवम्-अधर्माज्जुगुप्सते, अधर्माद् विरमति, धर्मात् प्रमायति / अत्र यः प्रेक्षापूर्वकारी भवति स दुःखहेतुमधर्म बुद्धया नानेन कृत्यमस्तीति ततो निवर्तते / नास्तिकस्तु बुद्धया धर्म प्राप्य नैनं करिष्यामीति ततो निवर्तत इति निवृत्त्यङ्गेषु जुगुप्साविरामप्रमादेष्वेते धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोऽपायः / तथा चौरेभ्यो विभेति, चौरेभ्य उद्विजते, चौरेभ्यस्त्रायते, चौरेभ्यो रक्षति-अत्र बुद्धिमान वधबंधपरिक्लेशकारिणश्चौरान बुद्धया प्राप्य तेभ्यो निवर्तते। चौरेभ्यस्त्रायते इत्यत्रापि कश्चित् सुहृद् यदीमं चौराः पश्येयुनूनमस्य धनमपहरेयुरिति बुद्धया तं चारैः संयोज्य तेभ्यो निवर्तयतीत्यपाय एव / अध्ययनात् पराजयते, भोजनात्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy