________________ 126 सिद्धहैमबृहत्पक्रिया [ कारक नेनेत्यतिकुत्सनम्। तस्मिन् मन्यतेराप्ये वर्तमानान्नावादिगणवर्जितात् गौणानानश्चतुर्थी वा स्यात् / न त्वा तृणाय तृणं वा मन्ये / न खा शुने श्वानं वा मन्ये / तृणाद्यपि न मन्ये, तृणादेरपि निकृष्टं मन्य इति कुत्सयते / मन्यस्येति किम् / न त्वां तृणं चिन्तयामि / श्यनिर्देशः किम् / न त्वा तृणं मन्वे / अनावादिभ्य इति किम्। न त्वा नावम् , अन्न, शुकं, शृगालं, काकं वा मन्ये। नावन्नयोरपि परपणेयतानायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति / कुत्सन इति किम् / न त्वा रत्नं मन्ये। रत्नादिभ्योऽपि त्वदादीन् अधिकान् मन्य इति प्रशंसा। कुत्स्यत अनेनेति करणाश्रयणं किम् / न त्वा तृणाय मन्य इति युष्मदो न भवति / अतिग्रहणं किम् / त्वां तृणं मन्ये। अत्र नञ्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुत्सा। कुत्सामात्रेऽपीच्छन्त्येके / तृणाय त्वां मन्ये / न त्वा तृणस्य मन्तेति कृयोगे परत्वात् षष्ठी। चतुर्थ्यपीति कश्चित् / न तव बुसाय मन्ता। उक्तकर्मणि तु न त्वं बुसो मन्यसे मया, न चैत्रः श्वा मन्यते मया, नाहं बुसो मन्ये वृषलेनेत्यतिकुत्सनात् प्रथमेति। बहुवचनमाकृतिगणार्थम् / चतुर्थी वा स्यात् / आतुराय आतुरस्य वा हितम् / चैत्राय चैत्रस्य वा सुखम् / .: 556 तद्भद्रायुष्यक्षेमार्थार्थनाशिषि // 2 // 2 // 66 // तदिति हितसुखयोः परामर्शः। अर्थशब्दः प्रत्येकमभिसंबध्यते। हिताद्यर्थैर्युक्ताद गौणानाम्न आशिषि गम्यमानायां चतुर्थी वा स्यात् / हितं पथ्यं जीवेभ्यो जीवानां वा भूयात् / शं शर्म प्रजाभ्यो प्रजानां वा भूयात् / भद्रं मद्र कल्याणं जिनशासनाय जिनशासनस्य वास्तु / आयुष्यं दीर्घमायुरस्तु चैत्राय चैत्रस्य वा। क्षेमं कुशलं संघाय संघस्य वा भूयात् / अर्थः प्रयोजनं मैत्राय मैत्रस्य वा भूयात् / आशिषीति किम् / आयुष्यं प्राणिनां घृतम्। तत्त्वाख्याने न भवति। हितसुखशब्दाभ्यां पूर्वेण विकल्पः सिद्ध एव, तदर्थार्थ तु तद्ग्रहणम् / 557 परिक्रयणे // 2 / 2 / 67 // परिक्रीयते नियतकालं स्वीक्रियते येन तत् परिक्रयणं वेतनादि / तस्मिन् वर्तमानाद् गौणान्नाम्नश्चतुर्थी वा स्यात् / शताय शतेन वा परिक्रीतः / शतादिना नियतकालं स्वीकृत इत्यर्थः। परीति किम् / शतेन क्रीणाति / क्रयस्यात्र करणं न परिक्रयस्य / करणाश्रयणं किम् / शताय परि