________________ सिद्धहैमबृहत्मक्रिया. [ कारक 537 समो ज्ञोऽस्मृतौ वा // 2 // 2 // 51 // अस्मृतौ वर्तमानस्य संपूर्वस्य जानातेर्यद् व्याप्यं तत्र वर्तमानाद् गौणानाम्नस्तृतीया वा स्यात् / मात्रा मातरं वा संजानीते / सम इति किम् / मातरं जानाति / ज्ञ इति किम् / मातरं संवेत्ति / अस्मृताविति किम् / मातरं मातुर्वा संजानाति / स्मरतीत्यर्थः / व्याप्य इत्येव / मातरं स्वरेण संजानीते-अत्र करणे विकल्पो न भवति / मातुः संज्ञातेति कृति परत्वात् षष्ठी / नवाधिकारे वाग्रहणमुत्तरत्र तन्निवृत्त्यर्थम् / / 538 दामः संप्रदानेऽधर्म्य आत्मने च // शश५२॥ संपूर्वस्य दामः संप्रदानेऽधर्म्यरूपे वर्तमानान्नाम्नस्तृतीया स्यात् , तत्संनियोगे च दाम आत्मनेपदं स्यात् / दास्या संप्रयच्छते / कामुकः सन् दव्यं दास्यै ददातीत्यर्थः / दाम इति किम् / दास्यै संददाति / संपदान इति किम् / द्रव्यं वृषल्या संप्रयच्छते-कर्मणि मा भूत् / अधर्म्य इति किम् / पत्न्यै संप्रयच्छति / सम इत्येव / दास्यै प्रयच्छति / इह संपूर्वस्य दामः प्रशब्दव्यवधानमन्तरेण प्रयोगाभावात् तद्यवधानेऽपि भवति / 539 कर्माभिप्रेयः संप्रदानम् // 2 / 2 / 25 // कर्मणा व्याप्येन क्रियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसंबध्नाति स कर्माभिप्रेयः कारकं संपदानसंज्ञं स्यात् / 540 चतुर्थी // 2 // 2 // 53 // संपदाने वर्तमानाद् गौणानाम्नश्चतुर्थी स्यात् / द्विजाय गां ददाति / कर्माभिप्रेयः खल्वपि संप्रदानम् / पत्ये शेते / 541 स्पृहेाप्यं वा // 22 // 26 // स्पृहयतेर्धातोाप्यं वा संप्रदानं स्यात् / पुष्पेभ्यः पुष्पाणि वा स्पृहयति / व्याप्यमिति किम् / पुष्पेभ्यः स्पृहयति वने / आधारस्य मा भूत् / संपदानसंज्ञापक्षे धातोरकर्मकत्वम् / तेन पुष्पेभ्यः स्पृह्यते मैत्रेण, पुष्पेभ्यः स्पृहयितव्यम् , पुष्पेभ्यः सुस्पृहम् , पुष्पेभ्यः स्पृहितो मैत्र:एषु भावे आत्मनेपदतव्यखलः कर्तरि च क्तः सिद्धाः। 542 क्रुद्रुहेासूयास्थैर्य प्रति कोपः // 2 / 2 / 21 // अमर्षः क्रोधः / अपचिकीर्षा द्रोहः। ईर्ष्या परसंपत्तौ चेतसो व्यारोषः। गुणेषु दोषाविष्करणमस्या / एतदर्थैर्धातुभिर्योगे यं प्रति कोपस्तत्कारकं संप्रदानं स्यात्। मैत्राय क्रुध्यति, रुष्यति, द्रुह्यति, अपचिकीर्षति, अपकरोति, ईर्ण्यति, ईक्ष्यति, असूयति / यं प्रतीति किम् / मनसा क्रुध्यति / करणस्य मा भूत् / प्रतिग्रहणं किम् / यस्मिनित्युच्यमाने कर्तुरपि स्यात् / मैत्रेण क्रुध्यते / कोप इति किम् / शिष्यस्य