________________ 121 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. त्यादावास्यादिक्रियाभिः सह सुखादेः सहार्थोऽस्ति / क्रियाविशेषणत्वविवक्षायां तु द्वितीयैव / सुखमास्ते इत्यादि। गौणादित्येव / सहोभौ चरतो धर्मम् / चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया। 533 यद्भेदैस्तदाख्या / / 2 / 2 / 46 // यस्य भेदिनः प्रकारवतोऽर्थस्थ भेदैः प्रकारैविशेषैस्तद्वतः-तत्पकारवदर्थयुक्तस्थाख्या निर्देशो भवति तद्वाचिनो गौणानाम्नस्तृतीया स्यात् / अक्ष्णा काणः / पादेन खञ्जः, इत्यादिषु सर्वत्र पुरुषस्तद्वान् संबध्यते / यद् ग्रहणं प्रकृतिनिर्देशार्थम् तत इत्याक्षेपात् / भेदग्रहणं किम् / यष्टीः प्रवेशय / तद्ग्रहणं किम् / अक्षि काणं पश्य / आख्याग्रहणं प्रसिद्धिपरिग्रहार्थम् / तेनाक्ष्णा दीर्घ इति न भवति / कृतभवत्यादिक्रियाध्याहारेण कर्तृकरणयोस्तृतीया सिद्धैव संबंधषष्ठीनिवृत्त्यर्थं तु वचनम् / 534 कृताद्यैः // 2 / 2 / 47 // कृत इत्येवंप्रकारैनिषेधार्थैर्युक्ताद् गौणानानस्तृतीया स्यात् / कृतं तेन / भवतु तेन / अलमतिप्रसङ्गेन / किं गतेन / कृत, कृतम् , भवतु, अलम् , किम्-एवंप्रकाराः कृतादयः / 535 काले भान्नवाधारे // 22 // 48 // काले वर्तमानान्नक्षत्रवाचिनो गौणानाम्न आधारे तृतीया वा स्यात् / पुष्येण पायसमश्नीयात् / पुष्ये पायसमश्नीयात् / काल इति किम् / पुष्येऽर्कः, मघासु ग्रहः / अध्वनि मा भूत् / चित्रासु जाता चित्रा माणविका तस्यां चित्रायामास्ते / अत्र माणविकायां मा भूत् / भादिति किम् / 'तिलपुष्पेषु यत्क्षीरं तिलच्छेदेषु यद्दधि' / अत्र तिलपुष्पतिलच्छेदशब्दौ स्वावच्छिन्ने काले वर्तेते इति प्रामोति / आधार इति किम् / अद्य पुष्यं विद्धि / स्थाल्या पच्यते इत्यादिवत् आधारस्य करणविवक्षायां तृतीया सिद्धयति संबंधविवक्षायां तु षष्ठी मा भूदिति वचनम् / 536 व्याप्ये विद्रोणादिभ्यो वीप्सायाम् // 2 // 2 // 50 // व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा स्यात् / द्विद्रोणेन धान्यं क्रीणाति / द्विद्रोणं द्विद्रोणं क्रीणाति / तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विवचनं न भवति / द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विवचनं भवति। एवं पञ्चकेन पशून् क्रीणाति / पञ्चकंरक्रीणाति / द्विद्रोणादयः प्रयोगगम्याः। 16