SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ 1211 ज्ञप्त्यर्थ स्फूर्जादीनां सदीर्घपाठः क्रियेत। अनित्यस्यानित्यत्वं न संभवतीति नदर्श्यते // अनित्यो णिचुरादीनाम् // 10 // सर्वत्र भवन्नपि यथाप्रयोगदर्शनं क्वचिन्न भवेदपीत्यर्थः। यथा चुरण चोरति चितुण् चिन्ततीत्यादि / ज्ञापकमस्य चुरादिघुष ऋदित्त्वम् / तद्धि 'ऋदिच्चिस्तम्भू०' // 34 // 65 // इत्यङि अघुषदित्यादिरूपसिद्धयर्थमेव कृतम् / णिचो नित्यत्वे तु विशेषविधित्वात् 'णिश्रिद्रुनु० // 3 / 4 / 58 // इतिङस्यैव प्राप्तेरजू. घुषदित्यस्यैव भवनेनाङोऽवकाशस्यैवाभावात् किमर्थ तत् / अस्यानित्यत्वम् / युजादिवर्जानामेव चुरादीनां यथाशिष्टप्रयोगमनित्यो णिच, युजादीनां तु 'युजा. देर्नवा' // 3 / 4 / 18 // इति नित्य एवेति स्वीकारात् // 100 // णिलोपोऽप्यनित्यः // 10 // यथाप्राप्ति सर्वत्र भवन्नपि क्वचिन्न भवतीत्यर्थः। यथा-'मधवो युधि सुप्र. कम्पयाः' इत्यत्र सुप्र-पूर्वात् ण्यन्तात् कम्पेः खलि णेढुंचो अनित्यत्वादभवने गुणे अयादेशः सिद्धः। ज्ञापकमस्य 'णिवेत्यास॥५।३।१११॥ इत्यनापवादस्य 'भीषिभूषिचिन्ति०' // 5 // 3 / 109 // इति सूत्रस्य 'जागुरश्च' // 5 // 3 // 140 // इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे करणे सति अप्रत्ययेनापि चिन्ता-पूजादीनां णेलुंकि सिद्धावपि 'षितोऽङ्' // 5 / 3 / 107 // इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे 'भीषिभूषि०' इतिसूत्रकरणेनाविधानम् / तथा हि-अप्रत्ययस्याङश्च भेदस्तावद् ङित्वेनैव / डित्वस्य च साध्यं गुणाभाव एव / णिलोपस्य नित्यत्वे तु णेलुकि नाम्यभावाद् गुणप्राप्तिरेव नेति किमर्थमप्रत्ययत्यागेनाङ्प्रत्ययमानेतुमङोऽधिकारे 'भीषिभूषि०' इति सूत्रं क्रियते। यच्च कृतं तदेव ज्ञापयति-णिलोप अनित्य इति / एवं च णेटुंगभावे यदि अप्रत्यय आनीयते तर्हि णेर्गुणे चिन्तया पूजयेति स्यात्, इष्यते चिन्तिया, पूज्येति / अतोऽङोऽधिकारे सूत्रं कृतम् / तथा च गुणाभावे क्रमेण 'संयोगात् ' // 2 // 1 // 52 // इतीयि 'योऽनेक०' // 21 // 56 // इति यत्वे च चि. न्तिया, पूज्येति सिद्धम् // 10 // णिचसंनियोग एव चुरादीनाम् // 102 // चुरादीनामिति सामान्योक्तेऽङ्कादीनां ब्लेष्कान्तानामिति ज्ञेयं नान्येषाम् / तेषामदन्तत्वस्यैवासंभवात् / प्राग् णिचः सर्वत्र यथादर्शनमनित्यत्वोक्तेणिजभावपक्षे अङ्कादीनामदन्ततानिषेधार्थोऽयं न्यायः / यथा जगणतुरित्यादौ णिजभावपक्षे गणेरनदन्तत्वेनानेकस्वरत्वाभावादामादेशो नाभूत् / शापकमस्य 'ई वा गणः' इत्यपि कृते अजीगणदजगणदिति रूपद्वयसिद्धावपि ‘ई च गणः' // 4 // 1 // 67 // इति सूत्रकरणम् / तथाहि-गणेस्तावण्णिचि णिगि च प्रत्येकमजीगणदजगणदिति द्वैरूप्यमिष्टम् / यदि च गणेः सर्वथाऽप्यदन्तत्वं स्यादेव तदा तद् द्वैरूब्यम् / 'ई बा गणः' इति सूत्रेणापि सिद्धयति / यथा-प्रथमे पक्षे 'ई वा गणः' इति ईत्वं स्याद् , द्वितीये तु यथाप्राप्तं समानलोपि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy