________________ 1202 द्वित्वे सति पूर्वस्य विकारेषु वाधको न बाधकः // 83 // द्वित्वे सति यः पूर्वाऽवयवस्तस्य विकारेषु कर्तव्येषु यो बाधको विधिः स स्वं बाध्यविधिं बाधितुं न प्रभवति / स्पर्धे परः, बलवन्नित्यमनित्यादित्यादीनामपवादोऽयम् / यथा अचीकरदित्यत्र 'लघोर्दीर्घ०' // 41664 // इति दीर्घविधिः परत्वे नित्यत्वे च सत्यपि सन्वद्भावं बाधित्वा पूर्व न प्रवर्तते / प्रवृत्ती तु अचाकरदित्यनिष्टमेव स्यात् / ज्ञापकमस्य 'आगुणावन्यादेः // 4 / 1 / 48 // इत्यत्र न्यादिवर्जनम् / तद्धि वनीवच्यते इत्यादावात्वाभावार्थं कृतम् / आत्वाभावस्त्वन्यथाऽपि सेत्स्यत्येव, न्यागमादेरात्वापवादत्वात्। परमेतन्यायेन न्यागमादय आत्वं बाधितुं नालमिति तद्वर्जनं क्रियते / अनित्यत्वमस्य न दृश्यते // 83 // कृतेऽन्यस्मिन् धातुमत्ययकार्ये पश्चाद् वृद्धिस्तद्बाध्योऽट् // 84 // वृद्धिरिति सामान्योक्तेऽपि अत्र अडागमवाधिका' स्वरादेस्तासु' // 44 // 31 // इति बिहितैव गृह्यते / अन्यथाऽटस्तया बाध्यस्तद्बाध्य इति विशेषणानुपपत्तेः। बलवन्नित्यमनित्यात् , अन्तरङ्गं बहिरङ्गादित्यादीनामपवादोऽयम् / तत्र वृद्धिर्यथाक्रं गतौ-ह्यस्त० अन्-ऐयरुः इत्यादौ 'धातोरिवर्ण० ' // 2 // 1150 // इतीयादेशे कृते अकृतेऽपि प्राप्ता नित्याऽपि वृद्धिरियादेशं कृत्वैव क्रियते / पूर्व वृद्धौ हि आयरुरित्यनिष्टं स्यात् / अत्रांशे ज्ञापकं इंण्क् गतौ-ह्य०-आयन इत्यादिरूपेषुयत्वादिभ्यः प्रागेव परत्वात् 'स्वरादेस्तासु' इति वृद्धौ सिद्धयत्यपीष्टे 'ए. त्यस्तेर्वृद्धिः // 4 / 4 / 30 // इति वृद्धिसूत्रकरणम् / तद्धि एतन्न्यायांशाभावे व्यर्थमेव सत् ज्ञापयतीमं न्यायम् / एतन्न्यायांशसत्त्वे तु यत्वादीनां प्रथमं प्राप्तेस्तदनु स्वरादित्वाभावात् 'स्वरादेस्तासु' इति वृद्धयभवनेन आयन्नित्यादि न सिद्धयेदिति तद्वधिनार्थ पुनः 'एत्यस्तेः' इति वृद्धिविधानं सार्थकम् / अत्रांशेऽनित्योऽयम् / तेन संपूर्व कं प्रापणे इत्यस्मादद्यतन्यां 'समो गमृच्छि० // 3 // 3 // 84 // इत्यात्मनेपदे समात्यादौ 'धुड्ह्रस्वात०' // 4370 // इति प्राप्तात् सिज्लोपात्प्रागेव नित्यत्वाद् वृद्धिः। ततश्च धुड्हस्वाभावान्न सिज्लोपः। अड् यथा-अचीकरदित्यादौ प्रागुक्तहेतुना नित्योऽप्यल्पनिमित्तत्वादन्तरङ्गोऽपि चाडागमो 'लघोर्दीर्घ०' // 41 // 64 // इति दीर्घ कृत्वैव क्रियते। पूर्वमटि हि स्वरादित्वाही? न स्यात् / अस्मिन्नंशे च ज्ञापकम् ' अधातोः०' // 4 / 4 / 29 // इत्यत्र अन्विति पदानुपन्यासः / यदि हि नित्यत्वादिहेतुना प्रथममट भविष्यति तदा धातोः स्वरादित्वभवनेन 'लघोर्दीर्घ०' इत्यस्याप्रवृत्या अचीकरदित्यादीनामसिद्धिरेवेति सर्वकार्येभ्यः पश्चादड्भवनाथ अधातोरित्यत्र अन्विति पदन्यासस्यावश्यकत्वेऽपि सूत्रकृता यत्तन्न न्यस्तं तदेवेमं न्यायांशं ज्ञापयति / अत्रांशेऽप्यनित्योऽयम् / ' उपसर्गात्सुम्सुव० // 2 // 3 // 39 // इत्यत्र अटयपीत्युक्तेः / तथाहि-अभ्यषुणोदित्यादावव्यवधानेऽपि षत्वार्थ तावदट्यपीत्युक्तम् / नित्यत्वे त्वस्य षत्वस्व प्रथममेव भवनात् पश्चादड्भवने तयवधाने न काचित्क्षतिरित्यटयपीति न वक्तव्यं स्यात् // 84 //