SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 108 सिद्धहैमबृहत्मक्रिया. [ कारक प्रथमा न पामोति / सत्यम् / लुविधानात्तु विभक्तीनां विधिर्विज्ञायते, तदन्तर्गतत्वाच प्रथमाया अपि / तस्य च फलम्-अथो स्वस्ते गृहम, अथो स्वस्तव गृहमित्यादि / अत्र च ' सपूर्वात् प्रथमान्ताद्वे ' ति विभाषया ते मे आदेशौ / पदसंज्ञा च ' अव्ययस्य ' इत्यत्र सूत्रे उक्तैव-एकद्विबहावित्यादिविभक्तिविधानादिति / 495 आमन्त्र्ये // 2 // 2 // 32 // प्रसिद्धतत्संबंधस्य किमप्याख्यातुमभिमुखीकरणं आमंत्रणम्, तद्विषय आमन्त्र्यः / तस्मिन्नर्थे वर्तमानानाम्न एकद्विवहौ यथासंख्यं प्रथमा स्यात् / हे देवदत्त / आमंत्र्य इति किम् / राजा भव / अत्र राजा नामंत्र्यः , किंतु स एव विधीयत इति पूर्वेणैव प्रथमा / षष्ठीप्राप्तौ वचनम् / ___496 क्रियाहेतुः कारकम् // 2 / 2 / 1 // क्रियाया हेतुः कारणं कादि कारकसंज्ञं स्यात् / तच्च द्रव्याणां स्वपराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य शक्तिरित्याचक्षते / शक्तिश्च सहभूर्यावद्रव्यभाविनी च क्रियाकाल एवाभिव्यज्यते / करोतीति कारकमित्यन्वर्थसंज्ञासमाश्रयणाचानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न भवति / कारकप्रदेशाः ‘कारकं कृते'त्यादयो वक्ष्यन्ते / 497 स्वतंत्रः कर्ता / / 2 / 2 / 2 // क्रियाहेतुभूतो यः क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्ष्यते स कारकविशेषः कर्तृसंज्ञःस्यात्। देवदत्तःपचति। जिनदत्तेन कृतम्। स्थाली पचति / प्रेषितः करोति / अस्य च कर्तुरधिश्रयणादयः पचिक्रियायामवान्तरव्यापारा भवन्ति, एतान् कुर्वन् देवदत्तः पचतीत्युच्यते / प्रयोजकोऽपिकर्तव-पचन्तं देवदत्तं प्रयुक्ते देवदत्तेन पाचयति चैत्रः। अत्र स्वशब्द आत्मवचनः। तन्त्रशब्दः प्रधानार्थः। स्वं तन्त्रं अस्य स्वतंत्र आत्मप्रधानः / किं पुनः कारकान्तरेभ्यः कर्तुः प्राधान्यम् / यत करणादीनि प्रयुक्ते न तैः प्रयुज्यते / तानि न्यत्करोति न तैन्य॑तक्रियते / तानि निवर्तयति न तैर्निवय॑ते / तानि प्रतिनिधत्ते न तैः प्रतिनिधीयते / तेभ्यः स प्रथममात्मलाभ लभते न तानि तस्मात् / स तैविनाऽपि दृश्यते न तानि तेनेति। 498 कर्तुव्याप्यं कर्म // 2 // 2 // 3 // कर्ता क्रियया यद् विशेषेणाप्तुमिष्यते तद् व्याप्यं कर्मसंज्ञं स्यात् / प्रसिद्धस्यानुवादेनापसिद्धस्य विधानं लक्षणार्थः / तेन यत् कर्म यत्का क्रियते तद् व्याप्यसंज्ञं स्यादिति सूत्रार्थः। तत्रेधा-निर्वय॑म् 1 विकार्यम् 2 प्राप्यं 3 च / तत्र यदसज्जायते जन्मना वा प्रकाश्यते तनिर्वय॑म् / प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापद्यते तद्विकार्यम् / यत्र तु क्रियाकृतो विशेषो नास्ति तत्प्राप्यम् / अस्य तु त्रिविधस्यापि यथाक्रममवान्तरव्या
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy