________________ THHHHHHHHH चोकवीतीत्यादौ / लुप्तेन यथा-डेः पिबः पीप्य् ' // 4 / 1 / 33 // इति पीप्यादेशः केवलस्यैव पिबतेः अपोप्यदित्यत्र स्यान्नतु यङ्लुपि अपापयदित्यत्र / शवा निर्दिष्टं यथा-' निसस्तपेऽनासेवायाम् ' // 23 // 35 // इति षत्वं निष्टपती. त्यादौ एव स्यान्न तु निस्तातपीतीत्यादौ / अनुबन्धेन निर्दिष्टं यथा-'गापास्थासादामाहाकः' // 4 / 3 / 96 // इति एत्वम् / इदं हेयादित्यत्रैव स्यान्न तु जहायादित्यादौ / गणेन निर्दिष्टं त्रिधा-संख्यया आदिशब्देन बहुवचनेन च / तत्र संख्यया यथा-'रुत्पश्चकाच्छिदयः // 4488 // इति / अयं स्वपितीत्यादौ एव स्यान्नतु सोषोप्तीत्यादौ / आदिशब्देन यथा-'लदिद्दयुतादिपुष्यादेः परस्मै' // 3 // 4 // 64 // इत्यङ् / अयमद्युतदित्यादावेव स्यान्न तु अदेद्योतीत्यादौ / बहुः वचनेन यथा-'तेर्ग्रहादिभ्यः' // 44 // 335 // इत्यनेन ग्रहादिभ्यः परस्याशितस्तिप्रत्ययस्यादौ 'स्ताद्यशित०' इत्यनेन प्राप्तस्य इटो अनुज्ञाविधिः। स च भणितिः इत्यादावेव नतु बम्भाणिरित्यादो। एकस्वरनिमित्तं यथा-'एकस्वरादनुस्वारेतः' // 4 / 4 / 56 // इतीनिषेधः / अयं शक्त इत्यादावेव न तु शाशकित इत्यादौ / शापकमस्य तत्तसूत्रेषु तत्तन्निर्देशा एव / अनित्यत्वमस्य आद्ये पञ्चमे चांशे न दृश्यते शेषेषु तु दृश्यते / तत्र द्वितीयेऽशे-'पिबेतिदाभूस्थः० // 4 // 3 // 66 // इति सिचो लुबिनिषेधश्च शक्निर्दिष्टोऽपि अपात् इत्यादाविव अपापादित्यत्रापि भवति / तृतीयेऽशे-'डीयश्व्यैदितः०' // 4461 // इतीनिषेधस्यानुबन्ध- , निर्दिष्टत्वेऽपि नृत्त इत्यादाविव नरीनृत्त इत्याद्यवपि प्रवृत्तिः / चतुर्थेऽशे-'स्पृशादिसृर्पा वा' इत्यदागमस्य गणनिर्दिष्टत्वेऽपि स्प्रष्टा इत्यादाविव यङ्लुपि पEष्टीत्यादावपि दर्शनमस्यानित्यत्ये बीजम् // 19 // सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य // 20 // अयमर्थः- सन्निपतति सङ्गच्छते कार्यमस्मिन्निति सन्निपातो निमित्तम् / निमित्तरूपमयभिचारि चिन्हं दृष्ट्वा निर्णीतप्रवृत्तिकः स्वनिमिर्त्तादुद्भूत इति यावत् / स विधिस्तस्य स्वनिमित्तस्य विधाते निमित्तं न / यथा-पपाच इत्यत्र णवा जातमनेकस्वरत्वं 'धातोरनेकस्वरादाम् // 3 // 446 // इत्यामादेशनिष्पा. दनेन णवो विघातकं न स्यात् / ज्ञापकमस्य धातोरनेकस्वरादित्यत्र सामान्येनानेकस्वरादित्युक्तिः / तथाहि-धातोरनेकस्वरत्वं तावद् द्वेधा / परोक्षाहेतुकमन्यच्च / आद्यं पचादीनामन्यच्च चकासादीनाम् / तत्र द्वितीये धातोरनेकस्वरादित्यामो देशो दृश्यते यथा चकासामास / आधे तु न यथा पपाच / एवं सत्यपि सूत्रेऽनेकस्वरादिति सामान्येनैव यदुक्तं तदेतन्न्यायाशयैव / अनित्यश्चायम् / अतिजरसैरित्यत्र अदन्तत्वेन निष्पन्नस्यापि ऐसादेशस्य जरसादेशहेतुभवनेन स्वनिमित्तादन्तत्वविघातत्वात् / अनित्यत्वे लिङ्गं तु 'भिस ऐप्स् ' // 1 // 4 // 2 // इत्यत्र एस्करणेनापि देवैरित्यादीनां सिद्धौ ऐस्करणम् / तद्धि अतिजरसैरित्यर्थमेव कृतं विभाव्यते // 20 // HHHHHH