________________ 1970 स्या त्रांशे 'यः स्वरे पादः पदणिषयघुटि' // 2 // 1 // 102 // इत्यत्र णिधर्जनम् / तद्धि णेः एतन्न्यायेन स्वरादित्वादेव कृतम् / यदि हि स्वरमात्रस्यापि णेः स्वरादित्वं न स्यात्तर्हि प्रसङ्गाभावादेव णिवर्जनस्य निष्प्रयोजनत्वमेव / अस्यांशस्यानित्यत्वम् / तेन ईच् गतावित्यस्य गुरुनाम्यादित्वकल्पनाया अभावेनामादेशाभावात् ईये, ईयाते इत्याद्यपि भवति। अन्तत्वेन प्रकल्पनं यथा-जेता इत्यादौ धातोर्नाम्यन्तत्वेन 'नामिनो गुणोऽविङति' // 4 // 31 // इति गुणो यथा भवति तथा एता इत्यादौ नामिमात्रस्यापि धातोर्नाम्यन्तत्वकल्पनात् स्यादेव / अत्रांशे ज्ञापकं तु यन्तीत्यादावियबाधनार्थ 'ह्विणोरप्विति व्यौ' // 4 / 3 / 15 // इति यत्वविधानम् / तद्धि ' धातोरिवो' // 2 / 1 / 50 // इति प्राप्तेय्वाधनार्थ विधीयते / यदि च इकारमात्ररूपस्येण्धातोरेतन्न्यायेनेवर्णान्तत्वं न स्यात्तर्हि इय्प्राप्तेरसंभवात् तद्बाधनार्थ यत्वकरणमनावश्यकमेव / अप्राप्तप्रापणार्थोऽयं न्यायः। एवमुत्तरोऽपि // 5 // प्रकृतिवदनुकरणम् // 6 // प्रकृतिः अनुकार्य धात्वादि / तद्वत् अनुकरणेऽपि कार्य स्यात् / तेन 'परिव्यवात् क्रियः // 3 // 3 // 27 // इत्यत्र धात्वनुकरणस्य क्री इत्यस्यापि धातुवद्भावात् 'संयोगात्' // 21 // 52 // इतीयादेशरूपं धातुकार्य भवति / वत्करणेन च सर्वथा धातुत्वाभावान्न त्यादयः। ज्ञापकमस्य क्रिय इति सूत्रनिर्देश एव / अस्य चानित्यत्वम् / 'तदःसेः स्वरे पादार्था // 1 / 3 / 45 // इत्यत्र तदः स्थाने तस्मादिति निर्देशाभावात् // 6 // * एकदेशविकृतमनन्यवत् // 7 // अयमाशयः-एकस्मिन् प्रदेशे वैसदृश्येन शब्दस्यान्यत्वं नैव गण्यते, किंतु तथाविधस्यापि यथोक्तं कार्य क्रियते / तेन अतीसारोऽस्यास्तीत्यतीसारको इत्यत्र यथा अतिसारोऽस्यास्तीत्यतिसारकी इत्यत्रापि 'वातातीसार०' // 7 / 2 / 61 // इत्यनेन मत्त्वर्थीय इन् कागमश्च सिद्धयति / ज्ञापकमस्य 'सख्युरितोऽशावैत्' इत्यत्र इत इति वचनम् / तद्धि सखीशब्दस्य ऐत्वनिषेधार्थम् / एतन्न्यायाभावे तु सूत्रे सखिशब्दस्यैव साक्षादुक्तेः सखीशब्दस्य ऐत्वप्राप्तिरेव नेति कुतःसखीनिषेधार्थमित इत्युच्येत / अस्य चानित्यत्वम् / सूरशब्दस्य मादित्वे सत्यपि एकदेशविकृतशरशब्दस्य मर्त्तादित्वाभावात् / अस्य नित्यत्वे तु यथा सूरस्य 'मादिभ्यो यः' // 7 / 2 / 159 // इत्यनेन स्वार्थिके ये सूर्य इति निष्पन्नं तथा शूरस्यापि शूर्य इत्यनिष्टं निष्पद्येत / अनित्यत्वे ज्ञापकं तु 'संख्याहर्दिवाविभा०' // 5 / 1 / 12 // इति सूत्रे लिपिलिव्योः पृथङ् निर्देशः / अस्य नित्यत्वे ह्यन्यतरनिर्देशेनापि निर्वहेत्। साक्षाल्लक्ष्यमाणस्यापि वैसशस्यापह्नवाथेऽयं न्यायः // 7 // पूर्वन्याये एकदेशेत्युपलक्षणम् , तेन कचिदनेकदेशविकृतमप्यनन्यवत् // 8 //