________________ प्रकरणम्] सिद्धहैमबृहत्प्रक्रिया. महत्यक्रिया. 103 472 वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः // 2 / 4 / 62 / / एभ्यो धवनामभ्यस्तयोगात् स्त्रियां वर्तमानेभ्यो ङोःस्यात् , तत्संनियोगे च आनन्त-आगमः। वरुणस्य भार्या वरुणानी / एवमिन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी / कश्चित्वाहिताग्नेर्भार्या आहिताग्न्यानी / एवं प्रजापत्यानी, वणिजानी, इत्यादावपीच्छति / इन्द्रमाचष्टे इन्द्र, तद्भार्या इन्द्राणी, एवं मातुलानीत्यपरः / 473 मातुलाचार्योपाध्यायादा // 2 / 4 / 63 // एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीः स्यात, तत्संनियोगे च वा आनन्तः-आगमः। मातुलस्य भार्या मातुलानी। मातुली। एवमाचार्यानी, अत्र क्षुम्नादित्वान्न णत्वम् / आचार्थी। आचार्गीति नेच्छन्त्यन्ये / उपाध्यायानी, उपाध्यायी / अन्ये तु मातुला, आचार्या, उपाध्यायेत्यपीच्छन्ति / तदर्थ ङोरिति विकल्पनीयः / 474 सूर्याद्देवतायां वा // 2 / 4 / 64 / / मूर्यशब्दाधवनाम्नस्तद्योगादेवतायां स्त्रियां वर्तमानाद् डीर्वा स्यात् , तत्संनियोगे आन् चान्तः। सूर्यस्य भार्या सूर्याणी / पक्षे आबेव-सूर्या / देवतायामिति किम् / मूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुपी इत्यत्र धवाद्योगादित्यनेन डन्याम् 478 सूर्यागस्त्ययोरीये च // 2489 // अनयोर्यकारस्य डीप्रत्यये ईयप्रत्यये च लुक् स्यात् / मूरी / मूर्याणीति नेच्छन्त्यन्ये / 476 यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे // 2 / 4 / 65 // धवाद्योगादिति च निवृत्तम् / यवादिभ्यः शब्देभ्यो यथासंख्य दोषादौ गम्यमाने स्त्रियां डीः स्यात् , तत्संनियोगे आन् चान्तः / दृष्टो ययो यवानी / यवानां दोषकारि सहचरितं द्रव्यान्तरम् / अप्रसवधर्माणो यवा एवेत्यन्ये / यवनानां लिपिर्यवनानी / उक्तार्थत्वात् तस्येदमित्यण न भवति / उरु अरण्यं अरण्यानी / महत् हिमं हिमानी / लिपीति किम् / यावनी वृत्तिः। यवनस्य भार्या यवनी / यवारण्यहिमानां तु दोषाधभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाहियते / संज्ञायां तु भवत्येव / यथा यवा, अरण्या, हिमा नाम काचित् / 477 अर्यक्षत्रियादा // 24 // 66 // आभ्यां स्त्रियां डीव: स्यात् , तत्संनियोगे आन् चान्तः / अर्याणी, अर्या / क्षत्रियाणी. क्षत्रिया। अधवयोगेऽयंविधिः / धवयोगे तु विशेषविधानात् पूर्वेण नित्यं ङीरेव / अर्थस्य भार्य अर्थी /