SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [स्त्रीप्रत्यय ङीर्यथा न स्यात् गौतमा कन्या / अस्त्यत्राणोऽकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययाहाँ / यदभिधेया तु कन्यालक्षणा स्त्री प्रत्ययाही न तस्याकारोऽस्ति इति / तथा बहुकुंभकारा नगरी, बहुकुरुचरीत्यादि / 431 वयस्यनन्त्ये / / 2 / 4 / 21 // प्राणिनां कालकृता शरीरावस्था वाल्ययौवनादि वयः / तस्मिन्ननन्त्येऽचरमे वर्तमानादकारान्तानाम्नः स्त्रियां डीः स्यात् / कुमारी / किशोरी / तरुणी। तलुनी। वधूटी। चिरण्टी। धवयोगाभावविशिष्टं वयः कुमारीशब्दस्य प्रवृत्तिनिमित्तम्, न तु धवयोगाभावमात्रम् / वृद्धकुमारीति तु उपमानात् / अनन्त्य इति किम् / वृद्धा / आदित्येव-शिशुः / कथं द्विवर्षा, त्रिवर्षा, उत्तानशया, लोहितपादिकेत्यादि नैता वयाश्रुतयोऽर्थात्तु वयो गम्यते / बाला, वत्सेत्यादयस्त्वजादौ / 432 दिगोः समाहारात् ॥रा४।२२।। समाहारद्विगुसंज्ञकानानोऽकारान्तात् स्त्रियां डीः स्यात् / पञ्चपूली / पश्चाजी / दशराजी / द्विवडवी / कथं त्रिफला ? / अजादिपाठात् / 433 परिमाणात्तडितलुक्यविस्ताचितकम्बल्यात् // 2 // 4 // 23 // परितः सर्वतो मानं परिमाणम् / तच्च रूढिवशात्प्रस्थादि / यदाहुः-'ऊर्वमानं किलोन्मानं परिमाणं तु सर्वतः / आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः // विस्तादिभ्यो यदन्यत् परिमाणं तदन्ताद् द्विगोरकारान्तात् तद्धितलुकि स्त्रियां डीः स्यात् / द्वाभ्यां कुडवाभ्यां कीता द्विकुडवी / द्वथाढकी। परिमाणादिति किम् / पञ्चभिरश्वैः क्रीता पञ्चाश्वा / तद्धितलुकीति किम् / द्विपण्या / आविस्ताचितकम्बल्यादिति किम् / द्वाभ्यां बिस्ताभ्यां क्रीता द्विबिस्ता / द्वयाचिता / द्विकम्बल्या। 434 काण्डात् प्रमाणादक्षेत्रे // 24 // 24 // प्रमाणवाचि काण्डशब्दान्तादक्षेत्रविषयाद द्विगोस्तद्धितलुकि सति स्त्रियां ङी: स्यात् / आयामः प्रमाणम् / द्वे काण्डे प्रमाणमस्या द्विकाण्डी रज्जुः / त्रिकाण्डी / प्रमाणादिति किम् / द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा शाटी / अप्रमाणादपीच्छन्त्येके / तन्मते द्विकाण्डी शाटीत्येव भवति / अक्षेत्र इति किम् / द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्र
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy