________________ पकरणम् सिद्धहैमबृहत्पक्रिया. 426 चतुस्त्रेायनस्य वयसि // 2 // 374 // चतुर् त्रि इत्येताभ्यां पूर्वपदाभ्यां परस्य हायनशब्दसंबंधिनो नस्य वयसि गम्ये णः स्यात् / त्रिहायणी / चतुर्हायणी / संख्यादेरिति किम् / अतीतहायना / हायनादिति किम् / द्विवर्षा कन्या / वयसीति किम् / विहायना, त्रिहायना, चतुर्हायना शाला / कालकृता पाणिनां शरीरावस्था वय इति णत्वमपि न भवति / बहुव्रीहेरित्येव / शते हायनेषु संभूता जाता वेति इकणि तल्लुपि च शतहायना स्त्री। 427 गौरादिभ्यो मुख्यान्डीः / / 2 / 4 / 19 // गौरादेगणान् मुख्यात् स्त्रियां डीः स्यात् / गौरी / अनड्वाही, अनडुही / गौरादिषु रूपद्वयपाठादेव अनडुङ्शब्दस्य ङ्यामुकारस्य पक्षे वाशब्दादेशः, सौ नित्यं नागमाभावश्च / मुख्यादित्यधिकारोऽयम् / बहुवचनमाकृतिगणार्थम् / मुख्यादिति किम् / बहुनदा भूमिः। 428 मत्स्यस्य यः // 2 / 4 / 87 // मत्स्यशब्दसंबंधिना यकारस्य ङन्यां लुक् स्यात् / मत्सी / गौरादित्वाद् डीः / कथं मत्स्यो नाम कश्चित्, तस्यापत्य स्त्रीति इज,-डी-मात्सी ? / ङीनिमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् / मनुष्यशब्दस्य गौरादित्वाद् डीमत्यये 429 व्यंजनात्तद्धितस्य // 2 / 4 / 88 // व्यंजनात्परस्य तद्धितस्य यकारस्य ङ्यां लुक् स्यात् / मनुषी। व्यंजनादिति किम् / कारिकाया अपत्यं कारिकेयी। तद्धितस्येति किम् / वैश्यस्य भार्या वैश्यी। यामित्येव / आवट्या / 430 अणनेयेकण्नस्नटिताम् / 4 / 20 // अणादिप्रत्ययानां योऽकारस्तदन्तानाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां वाच्यायां स्त्रियां वर्तमानात् डीः स्यात् / उपगोरपत्यमोपगवी / उत्सस्यापत्यमौत्सी / सुपण्या अपत्यं सौपर्णेयी। शिलायास्तुल्या शिलेथी। शैलेयी / अक्षैर्दीव्यति आक्षिकी / स्त्रिया अपत्यमियं वा श्रेणी। पौस्नी। जानु ऊर्व प्रमाणमस्या जानुदनी, जानुद्वयसी, जानुमात्री। पञ्चतयी। शाक्तिकी / कुरुचरी / प्रत्ययसाहचर्यादागमटितो न भवति / पठिता विद्या / शुनिधयी, स्तनंधयीत्यादौ तु धातोष्टित्करणस्यानन्यार्थत्वादटितोऽपि भवति / अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं पाणिनिना प्रोक्तं पाणिनीयम् , 'तदधीते' इत्यण, तस्य ‘प्रोक्तात् ' इति लोपे पाणिनीया कन्येति ङीर्यथा मा भूत् / प्रत्यासत्त्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् / गौतमेन प्रोक्ता नीतिौतमीति / ताम् अधीते इत्यण / तस्य प्रोक्तादिति लोपे 'यादे , -रित्यादिना डीलोपे