________________ 1048 हैमपञ्चपाठी. आकाशकाशकणिशाङ्कुशशेषवेषोष्णीषाम्बरीषविषरोहिषमाषमेषाः // प्रत्यूषयूषमथकोषकरीषकर्षवर्षामिषा रसबुसेक्कसचिक्कसाश्च // 33 // ( अव० ) आकाशो 2 नभः / काशः 2 तृणविशेषः / कणिशं 2 धान्यशीर्षकम् / अङ्कुशः 2 सृणिः। अथ षान्ताः। शेषः 2 उपयुक्तेतरत् / वेषः 2 आकल्पः। तालव्योपान्त्योऽप्ययम् / उष्णीषं 2 किरीटम् शिरोवेष्टनं च / अम्बरीषं 2 भ्राष्ट्रः / विषं 2 गरलम् / रोहिषं 2 रक्ततृणम् / माषः 2 धान्यविशेषः। मेष: 2 मेण्दम् / प्रत्यूषः प्रभातम् / यूषं 2 मुद्गादिरसविशेषः। कोषः 2 कुड्मलम् / करीषः 2 शुष्कगोमयं तदग्निश्च / कर्षः 2 पलचतुर्थांशः / वर्षः 2 संव. त्सरः वृष्टिः खण्डः भरतक्षेत्रादि च / आमिषम् 2 उत्कोचः मांसं भोग्यवस्तु च। रसं 2 मधुरादि शृङ्गारादि विषं वीर्य रागश्च / बुसं 2 कडङ्गरः। इक्कसं 2 वस्तुविशेषः। चिक्कसं 2 यवान्नविशेषः। चकारात् पायसं 2 परमान्नं 2 च // 33 // कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ // निर्यासमासौ चमसांसकांसस्नेहानि बी गृहगेहलोहाः // 34 // ( अव० ) कासः 2 तूलकारणम् / आसो 2 धनुः / दिवसं 2 दिनम् / अवतंसः 2 शेखरः। अवस्य वादेशे वतंसोऽपि। अर्थप्राधान्यादुत्तंसो 2 ऽपि। वीतंसः 2 पञ्जरः। मांसं 2 जङ्गलम्। पनसो 2 वृक्षविशेषः। उपवासः 2 अहोरात्रनिरशनता / निर्यासो 2 वृक्षादेनिस्यन्दः / मासः 2 पक्षद्वयम् / चमसं 2 यज्ञपात्रम् / मसूरादिपिष्टे तु बाहुलकात् स्त्रीत्वम् / चमसी। अंसः 2 स्कन्धः। कांसो भाण्डविशेषः / स्नेहं 2 सौहृदं तैलं च / बर्हः 2 कलापः वर्ण च / गृहाणि 2 दारा वेश्म च / गेहः 2 सदनम् / लोहः 2 अयः अगुरु च // 34 // पुण्याहदेहौ पटहस्तनूरुहो लक्षाररिस्थाणुकमण्डलूनि च // चाटुश्चटुजेन्तुकशिप्वणुस्तथा जीवातुकुस्तुम्बुरुजानु सानु च // 3 // ( अव० ) पुण्याहः 2 पुण्यदिनम् / देहः 2 कायः / पटहः 2 आनकः। तनूरुहः 2 गरुल्लोनी / लक्षः 2 व्याजः। वेध्ये क्लीबः। संख्यायां तु स्त्रीक्लीवः / अररिः 2 कपाटम्। अथोदन्ताः। स्थाणुः 2 शंकुः / शिवे तु देहिनामत्वात्पुंस्त्वम् / कमण्डलुः 2 करकः / चाटुः 2 प्रियवाक्यम् / चटुः 2 तदेव / जन्तुः 2 प्राणी। कशिपुः 2 भोजनाच्छादने / अणुः 2 परमाणुः सूक्ष्मपरिमाणविशेष इत्यर्थः / जीवातुः 2 जीवनौषधम् / कुस्तुम्बुरुः 2 धान्यविशेषः / जानुः 2 अष्ठीवान् / सानुः 2 गिरितटम् // 35 // कम्बुः सक्तुर्वगुरुर्वास्तु पलाण्डुहिङ्गुः शिगुर्दोस्तितउः सीध्वथ भूम // वेम प्रेम ब्रह्म गरुल्लोम विहायः कर्माष्ठीवत्पक्ष्मधनुर्नाममहिम्नी // 36 // ( अव० ) कंबुः 2 शंखः / वलये शम्बूके गजे कर्चुरे च पुंसि / सक्तुः