________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1045 जस्यपि च / नेत्ररोगे तु बाहुलकात् क्लीबत्वमेव / संगमः२ संगमः / गुल्मः विटपः प्रकाण्डं च / क्षेमः 2 कुशलं लब्धरक्षणं च / क्षौमम् 2 अट्टालकः अभ्यन्तरे प्राकारधारणार्थ खोमाख्यश्च / कम्बलिवाह्य 2 गन्त्री। मैरेयः२ सीधुः। तूर्य 2 वाद्यम् // 23 // पूयाजन्यप्रमयसमया राजसूयो हिरण्या-। रण्ये संख्यं मलयवलयौ वाजपेयः कषायः // शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः / पारावारातिखरशिखरक्षत्रवस्त्रोपवस्त्राः // 24 // ( अव० ) पूयः 2 क्लिन्नासृग् / अजन्यः 2 उत्पातः / प्रमयः 2 मरणम् / समयः 2 कालः / अन्यत्र पुंसि / राजसूयः 2 क्रतुः / हिरण्यं 2 स्वर्णम् / अरण्यः 2 अटवी / संख्यः 2 आहवः / मलयः 2 गिरिविशेषः / वलयः 2 कटकम् / वाजपेयः 2 क्रतुभेदः / कषायो 2 रसभेदेऽङ्गरोगे च / शल्यं 2 देहगतं शस्त्रादि / कुल्यः 2 अस्थि / अध्ययं 2 स्वरादि। कवियः 2 अलिनम् / गोमयः गोशकृत् / पारिहार्य 2 वलयम् / अथ रान्ताः। पारं 2 परतीरं समाप्तिश्च / अवारम् 2 अर्वाक्तीरम् / अतिखरः 2 औषधविशेषः / शिखरं 2 शैलवृक्षाग्रं पुलकः पक्कदाडिमबीजाभमाणिक्यं च / क्षत्रं क्षत्रियः। वस्त्रं 2 वासः। उपवस्त्रम् 2 उपवासः। यत्तूपवस्ता प्राप्तोऽस्येति कृत्वाणि औपवस्त्रमुपवासः तत्संयुक्तरान्तत्वान्नपुंसकम् // 24 // अलिञ्जरः कूबरकूरबेरनीहारहिञ्जीरसहस्रमेदाः // संसारसीरौ तुवरश्च सूत्रशृङ्गारपद्रान्तरकर्णपूराः // 25 // ( अव० ) अलिअरः 2 मणिकः / कूबरं 2 युगंधरः। कूरः 2 ओदनम् / बेरो 2 देहः / नीहारः 2 हिमम् / हिजीरः 2 अन्दुकः / सहस्रं दशशतानि / मेढ़ः 2 शफः / संसारः 2 जगत् / सोरं 2 हलम् / तुबरः 2 कषायः / सूत्रः 2 तन्तुः सूत्रणा च / शृङ्गारो रसविशेषः / पद्रं ग्रामस्थानविशेषः / अन्तरं 2 मध्यं छिद्रं विनार्थश्च अवधिः अवकाशः विशेषश्च / कर्णपूरः 2 अवतंसः नीलोत्पलं च // 25 // नेत्रं वक्त्रपवित्रपत्रसमरौशीरान्धकारा वरः / केदारप्रवरौ कुलीरशिशिरावाडम्बरो गहरः॥ क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शर- भ्राष्ट्रोपहरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः // 26 // ( अव० ) नेत्रो 2 नयनम् परिधानविशेषश्च / वक्त्रो मुखम् / पवित्रः पावनम् / गुणवृत्तेस्त्वाश्रयलिङ्गता / पत्रं 2 पर्ण वाहनं च / समरः 2 रणम् /