________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. रियं वितस्तिः वितताङ्गुष्ठकनिष्ठः करः। अयं कुटिरियं कुटिः स्वल्पवासः। अयं त्रुटिरियं त्रुटिः अवस्था क्षणद्वयं चेत्यरुणः // 9 // ऊर्मीशम्यौ रल्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ / पाणीशल्यौ शाल्मलियष्टिमुष्टी योनिमुन्यौ स्वातिगव्यूतिबस्त्यः // 10 // ( अव०) अयमूर्मिरियमूर्मिः वीच्यादि / अयमियं वा शमिस्तरुविशेषः / अयमियं वा रत्निः बद्धमुष्टिः करः / अयमियं वाऽरनिः सकनिष्ठः करः / अयमियं वाऽवीचिः नरकभेदः / अयमियं वा लवित्रम् / अयमियं वा अणिः अक्षाम्रकीलिका अधिः सीमा च / अयमियं वाणिः सैव / अयमियं वा श्रेणिः पङ्क्तिः / अयमियं वा श्रोणिः कटिः। अयमियमरणिः अग्निनिर्मन्थनकाष्ठम् / अयमियं वा पाणिः गुल्फयोरधः पादावयवः / सैन्यपृष्ठे तु बाहुलकात्पुंसि / अयमियं वा शलिः कौटिल्यम् / अयमियं वा शाल्मलिवृक्षविशेषः / एकदेशविकृतस्यानन्यत्वात् शल्मलिः / अयमियं वा यष्टिः आलम्बनदण्डः / अयमियं वा मुष्टिः संपीडिताङ्गुलिः करः / अयमियं वा योनिरुत्पत्तिस्थानं श्रोणिश्च / यद्गौडः 'द्वयोनिर्भगाकारे'। अयमियं वा मुनिस्तपस्वी / अयमियं वा स्वातिनक्षत्रम् / अयमियं वा गव्यूतिः क्रोशद्वयम् / अयमियं वा बस्तिमूत्राधारः // 10 // मेथिर्मेधिमशी मषीषुधी ऋष्टिः पाटलीजाटली अहिः // पश्निस्तिथ्यशनी मणिः सृणिमौलि; केलिहलीमरीचयः // 11 // ( अव०) अयमियं वा मेथिः पशुबन्धनार्थ खलमध्ये स्थूणा / अयमियं मेधिः सैव / अयमियं मसिः कजलम् / अयमियं मषिस्तदेव / अयमियमिषुधिस्तूणीरः / अयमियमृष्टिः खङ्गः। व्यञ्जनादिरपि / अयमियं पाटलिस्तरुविशेषः / अयमियं जाटलिः स एव / अयमियमहिः सर्पः। अयमियं प्रश्निः किरणः। अयमियं तिथिः प्रतिपदादिः। अयमियमशनिवज्रम् विद्युच्च / अयमियं मणिः रत्नादि / अयमियं सृणिरङ्कुशः। अयमियं मौलिः चूडा मुकुटः केशाश्च / अयमियं केलिः परिहासः। अयमियं हलिः महाहलम् / अयमियं मरीचिः करः // 11 // हन्वाखू कर्कन्धुः सिन्धुर्मृत्युमन्ववट्वेरुः // ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधू रा गौर्भाः॥१२॥ ( अव० ) अयमियं हनुः कपोलयोरधोवर्ती मुखावयवः / अयमियमाखुः मूषिकः / अयमियं कर्कन्धुः बदरी। अयमियं सिन्धु सरिदर्णवश्च / अयमियं मृत्युः प्राणवियोगः / अयमियं मनुः प्रजापतिः / अयमियमवटुः कृकाटिका / अयमियमेरुः चिर्भटः / उपलक्षणत्वादीर्वारुरपि। स्वार्थिके तु के प्रकृतिलिङ्गबाधया एर्वारुकमपि / अयमियमूरुः सक्थि / अयमियं कन्दुः स्वेदनिका / अय