________________ लिङ्गानुशासनम्] हैमपञ्चपाठी. 1033 ( अव०) शङ्गवेरमाकम् / अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ / अभ्रं मेघः नाकश्च / स्वार्थिके के अभ्रकं गिरिजामलम् / अर्थप्राधान्यात् शैलाभ्रादयोऽपि / पुष्करं पङ्कजव्योमपयःकरिकराग्रेषु। तीरं तटम् / अपुवाची तु तीरो बाहुलकात् पुंसि / उत्तरं प्रतिवचनम् / अगारं गृहम् / नागरं मुस्तकः शुण्ठी च / स्फारं विपुलम् / गुणवृत्तेस्त्वाश्रयलिङ्गता। अक्षरं वर्णः मोक्षः परब्रह्म च / कुकुन्दरं जघनकृपः / अर्थप्राधान्यान् ककुन्दरतावुके अपि / उदरं जठरव्याधियुद्धानि / जठरे त्रिलिङ्गोऽयमिति बुद्धिसागरः। प्रान्तरं विपिने दरशून्यवर्त्मनि कोटरे च / शिबिरं सैन्यम् तन्निवेशश्च / कलेवरं शरीरम् // 21 // सिन्दूरमण्डूरकटीरचामरक्रूराणि दूराररवैरचवरम् // औशीरपातालमुलूखलातवे सत्वं च सान्त्वं दिवकिण्वयौतवम् // 22 // (अव० ) सिंदूरं धातुविशेषः / अर्थप्राधान्यात् मसिवर्द्धनम् गन्धोरम् नागसंभवमित्यपि / मण्डूरं लोहमलम् / कटीरं कटी / चामरं प्रकीर्णकम् / पुंस्यपीति कश्चित् / क्रूरं क्रौर्यम् / दूरं विप्रकृष्टम्। अनयोर्गुणवृत्तेस्त्वाश्रयलिङ्गतैव / अररं कपाटं रणं च / वैरं विरोधः। चत्वरं चतुष्पथम् / औशीरं शयनासने चामरं यष्टिश्च / अथ लान्तौ / पातालं वडवानलः / उलूखलं गुग्गुलः / निर्यासनामत्वात् पुंस्त्वे प्राप्तेऽस्य पाठः / आर्तवं पुष्पं स्त्रीरजश्च / सत्वं व्यवसाये स्वभावे विलम्बिते चित्ते गुणे द्रव्यात्मभावयोः / चस्यानुक्तसमुच्चयार्थत्वात् तत्त्वं स्वरूपे वाद्यभेदे परमात्मनि च / प्लवं मुस्तः गन्धतृणं च / सान्त्वं साम दाक्षिण्यं च। दिवं दिवसः स्वर्गश्च / किण्वं सुराबीजम् / यौतवं मानविशेषः // 22 // विश्वं वृशपलिशमर्पिशकिल्बिषानुतर्षाषिषं मिषमृचीषमजीपशीर्षे // पीयूषसाध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च // 23 // ( अव०) विश्वं जगत् / वृशं शृङ्गवेरं लशुनं मूलकं च / पलिशं यत्र स्थित्वा मृगादि व्यापाद्यते / अर्पिशम् आर्द्रमांसम् बालवत्साया दुग्धं च / अथ षान्ताः। किल्बिषं रोगः अपराधः विषं च / अनुतर्ष मद्यम् / अषिषम् शीर्षान्तत्वात् कपिशीर्षमपि / पीयूषममृतं प्रत्यग्रप्रसवगव्यादिक्षीरविकारश्च / अथ सान्ताः। साध्वसं भयम्। महानसं पाकस्थानम्। साहसं दुष्करकर्म वैयात्यमविमृश्यकारिता दमश्च / कासीसं धातुविशेषः / अर्थप्राधान्यात् धातुकासीसं धातुशेखरमपि / मत्सं संधिस्थानम् / तरसं मांसम् / अर्थप्राधान्यात् उत्सप्तं शुष्कमांसम् / यवसमश्वादिघासः। विसं पद्मकन्दः // 23 // मन्दाक्षवीक्षमथ सक्थि शयातु यातु स्वाद्वाशु तुम्बरु कशेरु शलालु चाल // संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम // 24 // (अव०) मन्दाक्षं लज्जा शूका च / वीक्षं विस्मयः दृश्यं च / सक्थि ऊरुः। 130