SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ 1032 हैमपञ्चपाठी. शास्त्रविशेषः / श्रीपर्णमग्निमन्थः / उष्णं शीतविरोधः / धोरणं वाहनम् / शूणं विकलता / भूतं प्राणी / प्रादेशान्तं प्रमाणविशेषावस्थानम् / अश्मन्तं चुल्लिः / शीतम् ऋतुविशेषः उष्णविरोधश्च / निशान्तं गृहम् अवरोधश्च / अन्तान्तत्वात् पुंस्त्वे प्राप्तेऽस्य पाठः / वृन्तं प्रसवबन्धनम् / वृन्तान्तत्वात् तालवृन्तमपि / तूस्तं केशजटा, जरद्वस्त्रम् / खण्डे तु सिद्धमेव / वार्तमारोग्यं निःसारं च / अथ थान्तौ / वाहित्थं गजकुम्भयोरधः / उक्थं साम // 18 // अच्छोदगोदकुसिदानि कुसीदतुन्दवृन्दास्पन्दं दपदनिम्नसशिल्पतल्पम् / / कूर्पत्रिविष्टपपरीपवदन्तरीपरूपं च पुष्पनिकुरम्बकुटुम्बशुल्बम् // 19 // ( अव० ) अथ दान्ताः। अच्छोदं देवसरः। उपलक्षणत्वान्मानसमपि / गोदं मस्तकस्नेहः / कुसिदम् ऋणम् / कुसीदं विज्ञानम् / तुन्दमुदरम् / वृन्द समूहः। आस्पदं प्रतिष्ठा कृत्यं च / दं कलत्रं त्राणं च / पदं त्राणं स्थानम् / पादे पुंस्यपि पदान्तत्वात् गोष्पदप्रपदादयोऽपि / निम्नं गम्भीरम् / शिल्पं विज्ञानम् / तल्पं रणमण्डपः अट्टः दाराश्च / शयनीये तु पुंक्लीबः। कूर्प ध्रुवोर्मध्यरोम / कूपमिति भार्गविः। त्रिविष्टपं स्वर्गः। त्रिविष्टपमपि। परीपं परिगता आपो यत्र / अन्तरीपं मध्येजलप्रदेशः / रूपं चक्षुर्विषयः सौन्दर्य च / पुष्पं स्त्रीरजोनेत्ररोगश्रीदविमानप्रसूनेषु / निकुरम्बं समूहः / कुटुम्बं पुत्रदारादि / शुल्वं रज्जुः // 19 // प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म किलिमतलिमतोक्मं युग्मतिग्मं त्रिसन्ध्यम् // किसलयशयनीये सायखेयेन्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् // 20 // (अव० ) अथ भान्तौ / प्रसभं बलात्कारः। तलभं करिकराघातः / भान्तत्वेन पुंस्त्वे प्राप्तेऽस्य वचनम् / अथ मान्ता दश / शुष्ममोजः / आत्मानमधिष्ठितमध्यात्मं योगशास्त्रम् / बाहुलकात् तत्पुरुषादपि समासान्तः। अव्ययी. भावस्य तु 'द्वन्द्वैकत्व' इति नपुंसकत्वम् / धामं गेहं तेजश्च / नन्तस्य तु मन्नन्तत्वादेव सिद्धम् / ईम व्रणम् / सूक्ष्ममणौ। किलिमं देवदारुः। तलिमं कुट्टिमं तल्पं चन्द्रहासः वितानं च। तोक्मं कर्णमलः / युग्मं युगम् / तिग्मं तीक्ष्णम् / अर्थप्राधान्यात् तीक्ष्णं खरं तीव्रमपि / अथ यान्ताः / त्रिसन्ध्यमुपवैणवं सन्ध्यात्रयसमाहारः / 'अन्नाबन्तान्तो वा' इति पक्षे स्त्रीत्वे प्राप्तेऽस्य पाठः / किसलयं पल्लवः / शयनीयं शय्या / सायं दिनावसानम् / खेयं परिखा / इन्द्रियं रेतः / द्रुवयं मानम् / पाय्यमपि / भयं प्रतिभयं कुब्जकप्रसूनेऽपि। शुष्मादीनां मान्तत्वात् किसलयादीनां यान्तत्वात् पुंस्त्वे प्राप्ते पाठः / अथ रान्ताः / कलत्रं भार्या / द्वापर युगविशेषः / क्षेत्र केदारः / क्षेत्रकलत्रयोोनिमन्नामत्वेन स्त्रीत्वप्राप्तौ वचनम् / सत्रं गृहम् आच्छादनं सदादानं वनं दम्भः साधनं यशश्च // 20 // शृङ्गवेरमजिराभ्रपुष्करं तीरमुत्तरमगारनागरे / स्फारमक्षरकुकुन्दरोदरपान्तराणि शिबिरं कलेवरम् // 21 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy