________________ लिङ्गानुशासनम् ] हैमपश्चपाठी. 1023 कक्षा उग्राहणिका स्पर्धा पदं कटाटिका च / आमिक्षा शृतक्षीरक्षिप्तदधि / रिक्षा यूकाण्डम् लत्वे लिक्षा। राक्षा जतु / लत्वे लाक्षा। अर्थप्राधान्यात् वरवर्णिनी रजनी पलंकषा च / अथ चेदन्ताः / भङ्गिविच्छित्तिः। आवलिः पंक्तिः। आयतिरुत्तरकालः प्रभावः दैर्घ्यं च / त्रोटिर्मत्स्यभेदे बन्द्यां च // 24 // पेशिर्वासिर्वसतिविपणी नाभिनाल्यालि पालि भल्लिः पल्लिभ्रंकुटिशकटी चर्चरिः शाटिभाटी / खाटिर्वतिव्रततिवमिशुण्ठीतिरीतिर्वितदि देविनींविच्छविलिबिशढिश्रेढिजात्याजिराजि // 26 // ( अव० ) पेशिर्मासपिण्डी खड्गपिधानं च / वासिस्तक्षोपकरणम् / अर्थप्राधान्यात्तक्षण्यपि / वसतिर्वेश्म / विपणिः पण्यमापणः पण्यवीथी च / अस्यां च पुंस्यपि कश्चित् / नाभिश्चक्रादिनाभिः / नाभिः कालमान कन्दलं च। लत्वाभावे नाडि लम् शिरा च / शिरायां चार्थप्राधान्याल्ललनापि / आलिरनर्थः सेतुश्च / चर्चरिः हर्षक्रीडा / शाटिः प्रावरणविशेषः / भाटिः सुरतमूल्यम् / खाटिः किणः / वर्तिर्दीपस्तद्दशा च / व्रततिर्विस्तारः। वमिर्वान्तिः / शुण्ठि - गरम् / ईतिरुपद्रवः / अर्थप्राधान्यात् शृगाल्यपि / 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः। अत्यासन्नाश्च राजानो षडेता ईतयः स्मृताः' / रीतिरारकूटम्। अर्थप्राधान्यादरीरी अपि / वितर्दिवैदिका / दर्विारुहस्तः / नीविर्मूलधनम् / छविः कान्तिः शोभा च / लिबिर्लिपिः / अर्थप्राधान्याल्लिपिरपि / शढिरौषधविशेषः। श्रेढिर्गणितव्यवहारविशेषः। जातिर्मालती / आजिः संग्रामः। पुंस्यपीति कश्चित् / राजिः पङ्क्तिः / के राजिका केदारः // 25 // रुचिः सूचिसाची खनिः खानिखारी / खलिः कीलितली क्लमिळपिधली // कृषिः स्थालिहिण्डी त्रुटिदिनान्दी / ककिः कुक्कुटिः काकलिः शुक्तिपती // 26 // ( अव०) रुचिः कान्तिः / सूचिः सेवनी / साचिः तिर्यग् / खनिराकरः / खानिः स एव / खारिौनविशेषः / खलिः पिण्याकादिः / कीलिः कीलिका / तूलिः चित्रकृर्चिका / क्लमिः क्लमः / वापिः कूपः / धूलिः पांशुः / कृषिः कर्षणम् / उपलक्षणं चेदं किप्रत्ययान्तानाम् / तेन छिदिभिदित्विष्यादयोऽपि सिद्धाः। स्थालिरुखा / हिण्डिः रात्रौ रक्षाचारः / त्रुटिः संशयेऽल्पेऽपि / वेदियज्ञोपकरणी भूः। नान्दिः पूर्वरङ्गाङ्गम् / ककिः पक्षिविशेषः / कुक्कुटिः कुहनी / काकलिर्ध्वनिविशेषः। शुक्तिः कपालशकले। पङ्क्तिर्दशसंख्या // 26 // किखिस्ताडिकम्बी द्युतिः शारिराति-। स्तटिः कोटिविष्टी वटिष्टिवीथी //